Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
SALAMAUSAMROCCASSAUR
पिया! दारगं वादारियं वा पयामि ते णं जाव उवातिणति २त्ता जामेव दिसि पाउन्भूया तामेव दिसं पडि-द गया। तते णं से धन्नंतरी विजे ताओ नरयाओ अणंतरं उव्वहित्ता इहेव जंबुद्दीवे २ पाडलसंडे नगरे गंगदत्ताए भारियाए कुञ्छिसि पुत्तत्ताए उववन्ने, तते णं तीसे गंगदत्ताए भारियाए तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयारूवे दोहले पाउन्भूते-धन्नाओ णं ताओ जाव फले जाओ णं विउलं असणं पाणं खाइम साइमं उवक्खडाति २ बहहिं जाव परिवुडाओ तं विपुलं असणं पाणं खाइमं साइमं सुरं च ६ पुष्फ जाव गहाय पाडलसंडं नगरं मज्झंमज्झेणं पडिनिक्खमइ पडिनिक्खमित्ता जेणेव पुक्खरिणी तेणेव उवागच्छति तेणेव उवागच्छित्ता पुक्खरणी ओगाहिंति पहाता जाव पायच्छित्ताओ तं विपुलं असणं पाणं खाइम साइमं बहहिं मित्तणाइ जाव सद्धिं आसादेंति दोहलं विणयंति, एवं संपेहेइ २ कल्लं जाव जलंते जेणेव सागरदत्ते सत्थवाहे तेणेव उवागच्छति २ सागरदत्तं सत्यवाहं एवं वयासी-धन्नाओ णं ताओ जाव विणेति तं इच्छामि णं जाव विणित्तए, तते णं से सागरदत्ते सत्थवाहे गंगदत्ताए भारियाए एयमढे अणुजाणति, तते णं सा गंगदत्ता सागरदत्तेणं सत्थवाहेणं अब्भणुन्नाया समाणी विपुलं असणं पाणं खाइमं साइमं उवक्खडावेति तं विपुलं असणं पाणं खाइमं साइमं सुरं च ६ सुबहुं पुप्फ० परिगिण्हावेइ बहूहिं जाव पहाया कयबलिकम्मा जेणेव उंबरदत्तस्स जक्खाययणे जाव धृवं डहइ जेणेव पुक्खरणी तेणेव उवागच्छति, तते णं तातो मित्त जाव महिलाओ गंगदत्तं सत्थवाहं सव्वालंकारविभूसियं करेंति, तते णं सा गंगदत्ता भा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128