Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 96
________________ विपाके श्रुत०१ किचा छट्ठीए पुढवीए उववन्नो।तते णं सा समुद्ददत्ता भारिया निंदू यावि होत्था जाया २ दारगा विणिहाय-18 ८ नन्दिमावजंति जह गंगदत्ताए चिंता आपुच्छणा उवातियं दोहला जाव दारगं पयाता, जाव जम्हा णं अम्हं| वर्धनाध्य. इमे दारए सोरियस्स जक्खस्स उवाइयलद्धे तम्हा णं होउ अम्हं दारए सोरियदत्ते नामेणं, तए णं से सोरि- नन्दिवर्ध. यदत्ते दारए पंचधाइ जाव उम्मुक्कबालभावे विण्णयपरिणयमित्ते जोव्वण होत्था, तते णं से समुहदत्ते नप्रागुत्तअन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से सोरियदत्ते बहहिं मित्तणाइ० रोयमाणे समुद्ददत्तस्स णीह- रभवाः . रणं करेंति लोइयमयाइं किच्चाई करेंति, अन्नया कयाई सयमेव मच्छंधमहत्तरगत्तं उवसंपज्जित्ताणं विहरति, सू० २९ तए णं से सोरियए दारए मच्छंधे जाते अहम्मिए जाव दुप्पडियाणंदे, तते णं तस्स सोरियमच्छंधस्स बहवे पुरिसा दिनभति. कल्लाकल्लं एगट्ठियाहिं जउणामहानदी ओगाहिंति पहूहिं दहगालणाहि य दहम १ चिंत'त्ति मनोरथोत्पत्तिर्वाच्या, 'धण्णाओ णं ताभो अम्मयाओ कयत्थाओं' इत्यादिरूपा यथा गङ्गदत्तायाः सप्तमाध्ययनोक्तायाः, 'आपुच्छण'त्ति भर्तुरापृच्छा 'तं इच्छामि णं तुब्भेहिं अब्भणुनाया' इत्यादिका, “ओवाइयं ति उपयाचितं वाच्यं, दोह| दोऽपि गङ्गदत्ताया इव वाच्य इति । 'एगठियाहिंति नौभिः 'दहगलणेहि येत्यादि एगट्ठियं भरेंतीत्येतदन्तं रूढिगम्यं, तथाऽपि |किञ्चिल्लिख्यते-हदगलनं-हदस्य मध्ये मत्स्यादिग्रहणार्थ भ्रमणं जलनिःसारणं वा हदमलनं-इदस्य मध्ये पीनःपुन्येन परिभ्रमणं |॥८ ॥ जले वा निःसारिते पङ्कमईनं थोहरादिप्रक्षेपेण इजलस्य विक्रियाकरणं हदमथनं-हदजलस्य तरुशाखाभिर्विलोडनं इदवहनं-खत एव इदाजलनिर्गमः इदप्रवहणं-इदजलस्य प्रकृष्टं वहनं प्रपञ्चपुलादयो मत्स्यबन्धनविशेषाः गलानि-बडिशानि dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128