Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
वर्धनाध्य.
च्छंति बहहिं उप्पत्तियाहिं ४ बुद्धीहि य परिणममाणा वमणेहि य छडणेहि य उवीलणेहि य कवलग्गाहेहि य ८ नन्दिश्रुत०१ सल्लद्धरणेहि य विसल्लकरणेहि य इच्छंति सोरियमच्छंधे मच्छकंटयं गलाओ नीहरित्तए, नो चेव णं संचाएंति
नीहरित्तए वा विसोहित्तए वा, तते णं बहवे विजा य ६ जाहे नो संचाएंति सोरियस्स मच्छकंटगं गलाओ | नन्दिवर्धः . ॥८१॥
नीहरित्तए ताहे संता जाव जामेव दिसिं पाउन्भूया तामेव दिसं पडिगया, तते णं से सोरिय० मच्छ० विज. नप्रागुत्त. पडियारनिविण्णे तेणं दुक्खेणं महया अभिभूते सुक्के जाव विहरति, एवं खलु गोयमा! सोरियदत्ते पुरा- रभवाः पोराणाणं जाव विहरति, सोरिए णं भंते! मच्छंधे इओ य कालमासे कालं किच्चा कहिं गच्छिहिति ? कहिं
सू. २९ उवय०?, गोयमा! सत्तरि वासाइं परमाउयं पालइत्ता कालमासे कालं किचा इमीसे रयणप्पभाए पुढवीए ६ संसारो तहेव पुढवीओ हत्थिणाउरे णगरे मच्छत्ताए उववन्ने, से णं ततो मच्छिएहिं जीवियाओ ववरोविए 8
तत्थेव सेढिकुलंसि बोहिं सोहम्मे कप्पे महाविदेहे वासे सिज्झिहिति । निक्खेवो ॥ (सू० २९) अट्ठमं अज्झयणं सोरियदत्तस्स सम्मत्तं ॥८॥
१ 'वमणेहि यत्ति वमनं स्वतः संभूतं 'छड्डुणेहि यत्ति छर्दनं च वातादिद्रव्यप्रयोगकृतम् , 'उवीलणेहि यत्ति अवपीडनं, कवलग्राहः-गलकण्टकापनोदाय स्थूलकवलग्रहणं मुखविमर्दनार्थ वा दंष्ट्राधः काष्ठखण्डदानं, शल्योद्धरणं-यप्रयोगकः कण्टकोद्धारः विशल्यकरणं औषधसामर्थ्यादिति 'नीहरित्तए'त्ति निष्काशयितुं विसोहित्तए'त्ति पूयाद्यपनेतुम् ।अष्टमाध्ययनस्य विवरणं शौरिकमात्स्यिकस्य समाप्तम्।।८॥
SAASANGANAGAR
॥८१।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128