Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 97
________________ 9A%ARGARHGAAKASGANAGARIKA लणेहि य दहमहणेहिं दहवहणेहिं दहपवहणेहि य अयंपुलेहि य पंचपुलेहि य मच्छंधलेहि य मच्छपुच्छेहि य जंभाहि य तिसिराहि य भिसिराहि य धिसराहि य विसिराहि य हिल्लीरिहि य झिल्लिरीहि य जालेहि य गलेहि य कूडपासेहि य वक्कबंधेहि य सुत्तबंधणेहि य वालबंधणेहि य बहवे सोहमच्छे य जाव पडागातिपडागे य गिण्हंति एगट्ठियाओ नावा भरंति कूलं गाहंति मच्छखलए करेंति आयवंसि दलयंति, अन्ने य से बहवे पुरिसा दिन्नभइभत्तवेयणा आयवतत्तएहिं सोलेहि य तलेहि य भजेहि य रायमग्गंसि वित्ति कप्पेमाणा विहरंति, अप्पणाविय णं से सोरियदत्ते बहूहि सण्हमच्छेहि य जाव पडाग सोल्लेहि य भजेहि *य सुरं च ६ आसाएमाणे ४ विहरति, तते णं तस्स सोरियदत्तस्स मच्छंधस्स अन्नया कयाइं ते मच्छसोल्ले तले भजे आहारेमाणस्स मच्छकंटए गलए लग्गे आवि होत्था, तए णं से सोरियमच्छंधे महयाए वेयणाए अभिभूते समाणे कोडुबियपुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुम्हे देवाणुप्पिया! सोरियपुरे नगरे संघाडग जाव पहेसु य महया २ सद्देणं उग्घोसेमाणा २ एवं वयह-एवं खलु देवाणुप्पिया! सोरियस्स मच्छकंटए गले लग्गे तं जो णं इच्छति विज्जो वा ६ सोरियमच्छियस्स मच्छकंटयं गलाओ निहरित्तते तस्स णं सोरिय० विउलं अत्थसंपयाणं दलयति, तते णं ते कोडंबियपुरिसा जाव उग्धोसंतिं, तए णं ते बहवे विजा य ६इमेयारूवं उग्घोसणं उग्घोसिजमाणं निसामेति २ जे. सोरिय० गेहे जे० सोरियमच्छंधे तेणेव उवाग १'वक्कबंधेहि यत्ति वल्कबन्धनैः-सूत्रबन्धनैर्वालबन्धनैश्चेति व्यक्तं, मच्छखलए करेंतित्ति स्थण्डिलेषु मत्स्यपुखान् कुर्वन्ति । ARRRRRRRORAGAR-40 Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128