Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 95
________________ AMERASES कप्पणीयकप्पियाइं करेंति, तंजहा-सण्हखंडियाणि य वट्ट० दीह० रहस्स.हिमपक्काणि य जम्मघम्म(वेग)मारुयपक्काणि य कालाणि य हेरंगाणि य महिट्टाणिय आमलरसियाणि य मुदिया. कविट्ट दालिमरसिया० मच्छरसि० तलियाणि य भजिय० सोल्लिय० उवक्खडावेंति अन्ने य बहवे मच्छरसे य एणेजरसे य तित्तिररसे य जाव मयूररसे य अन्नं विउलं हरियसागं उवक्खडावेंति २त्ता मित्तस्स रन्नो भोयणमंडवंसि भोयणवेलाए उवणेति अप्पणावि य णं से सिरिए महाणसिते तेसिं च बहहिं जाव ज. थ० ख० सेहिं च रसतेहि य हरियसागेहि य सोल्लेहि य तलेहि य भिजेहि य सुरं च ६ आसाएमाणे ४ विहरति, तते णं से सिरिए महाणसिते एयकम्मे० सुबहुं पावकम्मं समजिणित्ता तेत्तीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं १ 'सण्हखंडियाणि य' सूक्ष्मखण्डीकृतानि 'वट्टत्ति वृत्तखण्डितानि च 'दीह'त्ति दीर्घखण्डितानि च 'रहस्स'त्ति हस्वख|ण्डितानि च । 'हिमपक्काणि यत्ति शीतपक्कानि 'जम्मपक्कानि वेगपक्काणि यत्ति रूढिगम्यं, 'मारुयपक्काणि यत्ति वायुपकानि 'कात लाणि यत्ति हेरंगाणि यत्ति रूढिगम्यं, 'महिहाणि यत्ति तक्रसंसृष्टानि 'आमलरसियाणि य' आमलकरससंसृष्टानि 'मुद्दियार सियाणि य'त्ति मृद्वीकारससंसृष्टानि एवं कपित्थरसिकानि दाडिमरसिकानि मच्छरसिकानि तलितानि-तैलादिनाऽनौ संस्कृतानि 'भ६ जियाणि यत्ति अग्निना भ्रष्टानि 'सोल्लियाणि यत्ति शूले पक्कानि 'मच्छरसए'त्ति मत्स्यमांसरसस्य सम्बन्धिनो रसान् 'एणिज्जरस ए यत्ति मृगमांसरसान् 'तित्तिर'त्ति तित्तरसत्करसान् यावत्करणात् 'वट्टयरसए य लावयरसए य' इत्यादि दृश्यं, 'हरियसागं'ति पत्रशाकं 'ज'इत्यस्यायमर्थः-जलयरमंसेहिं थलयरमंसेहिं खयरमंसेहिं 'तलिं भजि च' अयमर्थः-'तलिएहिं भजिएहिं । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128