Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 90
________________ ॥ ७७ ॥ विपाके पिया ! तुम्भेहिं सद्धिं जाव न पत्ता, तं इच्छामि णं देवाणुप्पिया! तुन्भेहिं अग्भणुण्णाया जाव उवाइणिश्रुत० १ १ तए, तए णं से सागरदत्ते गंगदत्तं भारियं एवं वयासी-ममंपिणं देवाणु एस चेव मणोरहे, कहं णं * तुमं दारगं वा दारियं वा पयाएजसि ?, गंगदत्ताए भारियाए एयमहं अणुजाणति, तते णं सा गंगदत्ता भारिया सागरदत्तसत्थवाहेणं एयमहं अन्भणुन्नाया समाणी सुबहुं पुप्फ जाव महिलाहिं सद्धिं सयाओ गिहाओ पडिनिक्खमइ पडिनिक्खमइत्ता पाडलसंडं नगरं मज्झंमज्झेणं निग्गच्छति २ जेणेव पुक्खरिणी तेणेव उवागच्छति २ पुक्खरिणीए तीरे सुबहुं पुप्फवत्थगंधमल्लालंकारं उवणेति २ पुक्खरिणीं ओगाहेति २ जलमज्जणं करेति २ जलकीडं करेमाणी व्हाया कयकोउयमंगलपायच्छित्ता उल्लगपडसाडिया पुक्खरिणीओ पचुत्तरति २तं पुष्क० गिण्हति २ जेणेव उंबरदत्तस्स जक्खस्स जक्खाययणे तेणेव उवागच्छति २ उंबरदत्तस्स जक्खस्स आलोए पणामं करेति २ लोमहत्थं परामुसति २ उंबरदत्तं जक्खं लोमहत्थेणं पमज्जति २ दगधाराए अभोक्खेति २ पहल० गायलट्ठी ओलूहेति २ सेयातिं वत्थाइं परिहेति महरिहं पुप्फारुहणं वत्थारुहणं मल्लारुहणं गंधारुहणं चुन्नारुहणं करेति २ धूवं डहति जाणुपायवडिया एवं वयति - जइ णं अहं देवाणु १ 'उवाइणित्तए'त्ति उपयाचितुमिति, 'कयकोउय मंगल'त्ति कौतुकानि - मषीपुण्ड्रकादीनि मङ्गलानि - दध्यक्षतादीनि 'उल्लपडसाडिय'त्ति पट:- प्रावरणं साटको - निवसनं 'पम्हल'त्ति 'पम्हलसुकुमालगंधका साइयाए गायलट्ठी ओलूहइति द्रष्टव्यम् ' एवं वत्ति एवं वयासीत्यर्थः । Jain Education International For Personal & Private Use Only ७ उम्बरदत्ताध्य. उम्बरदत्त प्रागुत्तर भवाः सू० २८ ॥ ७७ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128