Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
विपाके
७ उम्बर
श्रुत०१
दत्ता.धन्वन्तरीभवः सू० २८
॥७६॥
AGRECREGA
खहयरमंसेहि य सोल्लेहि य तलेहि य भिजेहिं सुरं च ६ आसाएमाणे विसाएमाणे विहरति । तते णं से धन्नंतरी विजे एयकम्मे सुबहुं पावं कम्मं समजिणित्ता बत्तीसं वाससयाई परमाउयं पालइत्ता कालमासे कालं किच्चा छडीए पुढवीए उक्कोसेणं बावीससागरोवमा० उववण्णे । तते णं गंगदत्ता भारिया जायणिं
दुया यावि होत्था जाया जाया दारगा विनिघायमावजंति, तते णं तीसे गंगदत्ताए सत्थवाहीए अन्नया ४कयाई पुब्वरत्तावरत्तकालसमयंसि कुटुंबजागरियं जागरमा० अयं अन्भस्थिए. समुप्पन्ने-एवं खलु अहं
सागरदत्तेणं सत्थवाहेणं सद्धिं यहूई वासाइं उरालाई मणुस्सगाई भोगभोगाई भुंजमाणी विहरामि, णो चेव
णं अहं दारगं वा दारियं वा पयामि, तं धण्णाओ णं ताओ अम्मयाओ सपुन्नाओ कयत्थाओ कयलक्खदूणाओ सुलद्धे णं तासिं अम्मयाणं माणुस्सए जम्मजीवियफले जासिं मन्ने नियगकुच्छिसंभूगाई थणदुद्धलुद्ध
गाई महुरसमुल्लावगाइं मम्मणं पयंपियाई थणमूलकक्खदेसभागं अतिसरमाणगाति मुद्धगाई पुणो य कोमलकमलोवमेहि य हत्थेहिं गिण्हेऊण उच्छंगं निवेसियाति दिति समुल्लावए सुमहुरे पुणो २ मंजुलप्पभ
१ 'मन्ने'त्ति अहमेवं मन्ये 'नियगकुच्छिसंभूताईति निजापत्यानीत्यर्थः, स्तनदुग्धे लुब्धकानि यानि तानि तथा, मधुरसमुल्ला|पकानि-मन्मनप्रजल्पितानि स्तनमूलात् कक्षादेशभागमभिसरन्ति मुग्धकानीति, पुनश्च कोमलं यत्कमलं तेनोपमा ययोस्तौ तथा ताभ्यां हस्ताभ्यां गृहीत्वा उत्सङ्गनिवेशितानि ददति समुल्लापकान् सुमधुरान् शब्दतः पुनः पुनर्म जुलप्रभणितान्-म जुलानि-कोमलानि प्रभणितानि-भणनारम्भा येषु ते तथा तान् ,
R CASSA
॥ ७६॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128