Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 49
________________ वज बंदिग्गहणेहि य पंथकोहेहि य खत्तखणणेहि य उचीलेमाणे २ विद्धंसेमाणे तजेमाणे तालेमाणे नित्थाणे निद्धणे निकणे कप्पायं करेमाणे विहरति, महब्बलस्स रन्नो अभिक्खणं २ कप्पायं गेण्हति, तस्स णं विजयस्स चोरसेणावइस्स खंदसिरिनाम भारिया होत्था अहीण, तस्स णं विजयचोरसेणावइस्स पुत्ते खंदसिरीए भारियाए अत्तए अभग्गसेणे णामं दारए होत्था अहीणपुन्नपंचेंदियसरीरे विण्णायपरिणयमित्ते जोव्वणगमणुपत्ते । तेणं कालेणं तेणं समएणं समणे भगवं महावीरे पुरिमताले नयरे समोसढे परिसा निग्गया राया निग्गओ धम्मो कहिओ परिसा राया य पडिगओ, तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी गोयमे जाव रायमग्गं समोगाढे, तत्थ णं बहवे हत्थी पासति बहवे आसे पुरिसे सन्नद्धबद्धकवए तेसिंणं पुरिसाणं मझगयं एगं पुरिसं पासति अवउडय जाव उग्घोसेजमाणं, तते णं तं धम्मो तणं समएणं समस्या अहीणपुन्नपं. विचारसेणावइस KASSASSUOSTOSOSLASHES णं पुरिसा, जाव रायमगंगओ, तेणं कालेताले । | १ 'उवीलेमाणे'त्ति उपपीडयन् 'विहम्मेमाणे'त्ति विधर्मयन्-विगतधर्म कुर्वन् , अर्थापहारे हि दानादिधाभावः स्यादेवेति, 'तज्जमाणे'त्ति तर्जयन ज्ञास्यसि रे इत्यादि भणनतः 'तालेमाणे'त्ति ताडयन् कषादिघातैः 'णिच्छाणे'त्ति प्राकृतत्वात् निःस्थानं -स्थानवर्जितं 'निद्धणे' निर्द्धनं गोमहिष्यादिरहितं कुर्वन्निति, कल्पः-उचितो य आयः-प्रजातो द्रव्यलाभः स कल्पायोऽतस्तम् ।। |२ 'अहीण' इत्यत्र 'अहीणपुन्नपंचेंदियसरीरा लक्खणवंजणगुणोववेए'यादि द्रष्टव्यम्। ३ 'अवउडय' इत्यत्र यावत्करणात् 'अवउडगब|धणबद्धं उक्खत्तकन्ननासं नेहुत्तुप्पियगत्त' इत्यादि द्रष्टव्यं व्याख्या च प्राग्वदिति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128