Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 51
________________ RASSHOLEHOGRAPHIGORA मासियापतिया सोलसमे माउस्सियाओ सत्तरसमे मासियाओ अट्ठारसमे अवसेसं मित्तनाइनियगसयणसंबंधिपरियणं अग्गओ घातेंति २त्ता कसप्पहारेहिं तालेमाणे २ कलुणं काकणिमंसाई खावेंति रुहिरपाणीयं च पाएंति। (सू०१६) तते णं से भगवं गोयमे तं पुरिसं पासेइ २त्ता इमे एयारूवे अज्झथिए पत्थिए समुप्पन्ने जाव तहेव निग्गते एवं वयासि-एवं खलु अहन्नं भंते! तं चेव जाव से णं भंते! पुरिसे पुत्वभवे के आसी? जाव विहरति, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे पुरिमताले नाम नगरे होत्था रिद्ध०, तत्थ णं पुरिमताले नगरे उदिओदिए नाम राया होत्था महया०, तत्था णं पुरिमताले निन्नए नाम अंडयवाणियए होत्था अड्डे जाव अपरिभूते अहम्मिए जाव दुप्पडियाणंदे, तस्स णं णिण्णयस्स अंडयवाणियगस्स बहवे पुरिसा दिग्णभतिभत्तवेयणा कल्लाकल्लिं कोहालियाओ य १ 'माउसियापइय'त्ति मातृष्वसुःपतिकान्-जननीभगिनीभर्तृन् षोडशे 'माउसियाओ'त्ति मातृष्वसः-जननीभगिनीः सप्तदशे 'मासियाओ'त्ति मातुलभार्याः, अष्टादशे अवशेष 'मित्तणाइणियगसंबंधिपरियण'ति मित्राणि-सुहृदः ज्ञातयःसमानजातीयाः निजका:-स्वजनाः मातुलपुत्रादयः सम्बन्धिनः-श्वशुरशालकादयः परिजनो-दासीदासादिः, ततो द्वन्द्वोऽतस्तत् । २ 'अड्डे' इह यावत्करणात् 'दित्ते विच्छड्डियविउलभत्तपाणे इत्यादि 'बहुजणस्स अपरिभूते' इत्येतदन्तं दृश्यम् । ३ 'दिसभइभत्तवेयण'त्ति दत्तं भृतिभक्तरूपं वेतन-मूल्यं येषां ते तथा, तत्र भृतिः-द्रम्मादिवर्त्तनं भक्तं तु घृतकणादि 'कल्लाकलिंति कल्ये च कल्ये च कल्याकल्यि-अनुदिनमित्यर्थः 'कुद्दालिकाः' भूखनित्रविशेषाः। CCCCCCCCCCCCESCACASS Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128