Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 63
________________ SALAAMSAROSAUGARCISE यल० महब्बलं रायं जएणं विजएणं वद्धावेंति २त्ता महत्थं जाव पाहुडं उवणेति। तते णं से महब्बले राया अभग्गसेणस्स चोरसेणावइस्स तं महत्थं जाव पडिच्छति, अभग्गसेणं चोरसेणावति सकारेति सम्माणेति पडिविसज्जेति कूडागारसालं च से आवसहं दलयति, तते णं अभग्गसेणे चोरसेणावती महब्बलेणं रन्ना विसज्जिए समाणे जेणेव कूडागारसाला तेणेव उवागच्छइ, तते णं से महब्बले राया कोडुंबियपुरिसे सद्दावेति २त्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया! विपुलं असणं पाणं खाइमं साइमं उवक्खडावेह २तं विउलं असणं ४ सुरं च ६ सुबहुं फुप्फगंधमल्लालंकारं च अभग्गसेणस्स चोरसेणावइस्स कूडागारसालं उवणेह तते णं ते कोडुंबियपुरिसा करयल जाव उवणेति, तते णं से अभग्गसणे चोरसेणावई बहहिं |मित्तनाइ सद्धिं संपरिवुडे पहाते जाव सव्वालंकारविभूसिए तं विउलं असणं ४ सुरं च ६ आसाएमाणा प-13 मत्ते विहरंति, तते णं से महब्बले राया कोडुंबियपुरिसे सद्दावेति २ एवं वयासी-गच्छह णं तुम्हे देवाणुप्पिया! पुरिमतालस्स णगरस्स दुवाराई पिहेह अभग्गसेणं चोरसेणावतिं जीवगाहं गिण्हह ममं उवणेह, तते णं ते कोडुंबियपुरिसा करयल जाव पडिसुणेति २ पुरिमतालस्स गरस्स दुवाराई पिहेंति अभग्गसेणं चोरसेणावई जीवगाहं गिण्हति महब्बलस्स रण्णो उवणेति, तते णं से महब्बले राया अभग्गसेणं चोरसे० एतेणं विहाणेणं वज्झं आणवेति, एवं खलु गोतमा! अभग्गसेणे चोरसेणावई पुरापुराणाणं जाव विहरति । १ 'जएणं विजएणं वद्धावेइत्ति जयेन विजयेन च रिपूणां वर्द्धस्खेत्येवमाशिषं प्रयुङ्क्ते इत्यर्थः । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128