Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 80
________________ विपाके श्रुत०१ ६नन्दिव. धना. कुमारलोभसू० २६ ॥७२॥ AAAAAAAAC णए कारवेति उरे सिलं दलावेति तओ लउलं छुभावेइ २ पुरिसेहिं उकंपावेति अप्पेग तंतीहि य जाव सुत्तरज्जूहि य हत्थेसु पाएसु य बंधावेति अगडंसि ओचूलयालगं पजेति अप्पेग असिपत्तेहि य जाव कलंबचीरपत्ते हि य पच्छाति खारतेल्लेणं अभिगावेति अप्पे० निलाडेसु य अवदूसु य कोप्परेसु य जाणुसु य खलुएसु अ लोहकीलए य कडसक्कराओ य दवावेति अलए भंजाति अप्पेग० सुतीओ य दंभणाणि य हत्थंगुलियासु य पायंगुलियासु य कोहिल्लएहिं आउडावेति २ भूमि कंड्यावेति अप्पेग सत्थेहि य जाव नहच्छेदणेहि य अंगं पच्छावेइ दब्भेहि य कुसेहि य उल्लवद्धेहि य वेढावेति आयवंसि दलयति सुक्के समाणे चडचडस्स उप्पाडेंति । तते णं से दुजोहणे चारगपालए एयकम्मे सुबहुं पावकम्मं समजिणित्ता एगतीसं . १ 'उरे सिलं दलावे' इत्यादि, उरसि पाषाणं दापयति तदुपरि लगुडं दापयति ततस्तं पुरुषाभ्यां लगुडोभयप्रान्तनिविष्टाभ्यां लगुडमुत्कम्पयति-अतीव चलयति यथाऽपराधिनोऽस्थीनि दल्यन्त इति भावः । 'तंतीहि य' इत्यत्र यावत्करणादिदं दृश्य-'वरत्ताहि य वागरजूहि' इत्यादि, 'अगडंसित्ति कूपे 'उचूलयालगति अधःशिरस उपरि पादस्य कूपजले बोलणाकर्षणं 'पजेइ'त्ति पाययति खादयतीत्यादिलौकिकीभाषा कारयतीति तु भावार्थः, “अवसु यत्ति कृकाटिकासु खलुएसुत्ति पादमणिबन्धेषु 'अलिए भंजावेइ'त्ति वृश्चिककण्टकान् शरीरे प्रवेशयतीत्यर्थः 'सूईओ'त्ति सूचीः 'डंभणाणि यत्ति सूचीप्रायाणि डम्भकानि हस्ताङ्गल्यादिषु 'कोहिल्लएहिंति मुद्गरकैः ‘आओडावेईत्ति आखोटयति प्रवेशयतीत्यर्थः 'भूमि कंडुयावेइ'त्ति अङ्गुलीप्रवेशितसूचीकैः हस्तैः भूमि कण्डूयते, महादुःखमुत्पद्यते इतिकृत्वा भूमिकण्डूयनं कारयतीति । 'दन्भेहि यत्ति दर्भाः-समूलाः 'कुसेहि यत्ति कुशाः-निर्मूलाः । ॥७२॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128