Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
AAAAAA
चारगपाले सीहरथस्स रन्नो बहवे चोरे य पारदारिए य गंठिभेदे य रायावकारी य अणधारए य बालघातए |य विसंभघाते य जुतिकरे य खंडपट्टे य पुरिसेहिं गिण्हावेति २सा उत्ताणए पाडिति लोहदंडेणं मुहं विहाडेइ अप्पेगतिए तत्ततंब पजेति अप्पेगतिया तयं पजेति अप्पेगतिए सीसगं प० अप्पेग कल.२ अप्पे० खारतेल्लं अप्पेगइयाणं तेणं चेव अभिसेयगं करेति, अप्पे० उत्ताणए पाडेति आसमु० पजेति अप्पे० हत्थिमुत्तं पजेति जाव एलमुत्तं पजेति, अप्पेगतिए हेट्ठामुहे पाडेति, छडछडस्स वम्मावेति, अप्पेग० तेणं| चेव उवीलं दलयति अप्पे० हत्थुडुयाई बंधावेति अप्पे० पायंदुडियं बंधावेति अप्पे० हडिबंधणं करेति अम्पेनियडबंधणं करेति अप्पे० संकोडियमोडिययं करेति अप्पेग० संकलबंधणं करेति अप्पेग हत्थछिनए करेति जाव सत्थोवाडियं करेति अप्पेग वेगुलयाहि य जाव वायरासीहि य हणावेति अप्पेग० उत्ता
AAAAAAAA
१'अणहारए यत्ति ऋणधारकान् 'संडपट्टे यत्ति धूर्तान् । २ 'अप्पेगइय'त्ति अप्येककान् कांश्चिदपीत्यर्थः 'पजेति'त्ति पाययति 'अप्पेगइयाणं तेणं चेव ओवीलं दलयति' तेनैव अवपीडं-शेखरं मस्तके तस्यारोपणात् उपपीडां वा-वेदना दलयति-क18/रोति 'संकोडियमोडिए'त्ति सङ्कोटिताश्च-सङ्कोचिताङ्गा मोटिताश्च-चलिताङ्गाः इति द्वन्द्वोऽतस्तान 'अप्पेगइए हत्थच्छिन्नए करेति'3
इत्यत्र यावत्करणादिदं दृश्यं-'पायच्छिन्नए एवं नक्कउद्वजिन्भसीसछिन्नए' इत्यादि, 'सत्थोवाडियए'त्ति शस्त्रावपाटितान्-खड्गादिना विदारितान् 'अप्पेगइया वेणुलयाहिं' इत्यत्र यावत्करणात् 'वेत्तलयाहि य चिंचलयाहि' इत्यादि दृश्यम् ,
dan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128