Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 85
________________ नाए समाणे जाव बिलमिव पन्नगभूते ( अप्पाणेणं ) संजमेणं तवसा अप्पाणं भावेमाणे विहरति । तते णं से भगवं गोयमे दोचंपि छट्ठक्खमणपारणगंसि पढमाए पोरसीए सज्झाए जाव पाडलिसंड नगरं दाहिपिल्लेणं दुवारेणं अणुष्पविसति तंचेव पुरिसं पासति कच्छुल्लं तहेव जाव संजमेणं तवसा विहरति, तते णं से गोयमे तच्च० छ० तहेव जाव पञ्चत्थिमिल्लेणं दुवारेणं अणुपविसमाणे तंचेव पुरिसं कच्छुल्लं पासति चोत्थछट्ट० उत्तरेणं० इमीसे अज्झत्थिए समुत्पन्ने अहो णं इमे पुरिसे पुरापोराणाणं जाव एवं वयासीएवं खलु अहं भंते! छट्ठस्स पारण० जाव रीयंते जेणेव पाडलसंडे नगरे तेणेव उवागच्छइ २ ता पाडलि० पुरच्छिमिल्लेणं दुवारेणं पविट्ठे, तत्थ णं एगं पुरिसं पासामि कच्छुल्लं जाव कप्पेमाणं तं अहं दोचछट्ठपारणगंसि दाहिणिलेणं दुवारेणं तच्चछट्ठक्खमण० पच्चत्थिमेणं तहेव तं अहं चोत्थछट्ट० उत्तरदुवारेण अणुप्पविसामि तं चैव पुरिसं पासामि कच्छुल्लं जाव वित्तिं कप्पेमाणे विहरति चिंता मम पुव्वभवपुच्छा वागरेति । एवं खलु गोयमा । तेणं कालेणं तेणं सम० इहेव जंबुद्दीवे दीवे भारहे वासे विजयपुरे नाम नगरे होत्था रिद्ध०, तत्थ णं विजयपुरे नगरे कणगरहे नामं राया हो०, तस्स णं कणगरहस्स रन्नो धन्नंतरी नामं विज्जे १ 'बिलमिव पन्नगभूए अप्पाणेणं आहारमाहारेइ'त्ति आत्मना आहारयति, किंभूतः सन् ? इत्याह- ' पन्नगभूतः' नागकल्पो भगवान् आहारस्य रसोपलम्भार्थमचर्वणात् कथम्भूतमाहारम् ? - बिलमिव असंस्पर्शनात्, नागो हि बिलमसंस्पृशन् आत्मानं तत्र प्रवेशयति, एवं भगवानप्याहारम संस्पृशन् रसोपलम्भानपेक्षः सन्नाहारयतीति । २ ' दोपि त्तिद्विरपि द्वितीयां वाराम् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128