Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 64
________________ विपाके अभग्गसेणे णं भंते! चोरसेणावई कालमासे कालं किच्चा कहिं गच्छिहिति? कहिं उववजिहिति?, गोयमा ३ अभग्नश्रुत०१ अभग्गसेणे चोरसेणावई सत्तत्तीसं वासाई परमाउयं पालइत्ता अजेव तिभागावसेसे दिवसे सूलभिन्ने कए सेनाध्य. समाणे कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उक्कोसनेरइएसु उववजिहिति, से णं ततो अणं- अभग्नसे॥ ६४ ॥ीतरं उव्वहित्ता एवं संसारो जहा पढमो जाव पुढवीए, ततो उव्वहित्ता वाणारसीए नयरीए सूयरत्ताए पञ्चा-121 नस्य ग्रहो तयाहिति, से णं तत्थ सूयरिएहिं जीवियाओ ववरोविए समाणे तत्थेव वाणारसीए नयरीए सेट्टिकुलंसि पु मृतिर्गत्तत्ताए पचायाहिति, सेणं तत्थ उम्मुकबालभावे एवं जहा पढमे जाव अंतं काहिति। निक्खेवो ॥ (सू०२०) त्यादि च ४॥ ततियं अज्झयणं सम्मत्तं ॥३॥ सू० २० | १ ननु तीर्थकरा यत्र विहरन्ति तत्र देशे पञ्चविंशतेर्योजनानामादेशान्तरेण द्वादशानां मध्ये तीर्थकरातिशयात् न वैरादयोऽनर्था भवन्ति, यदाह-"पुव्वुप्पन्ना रोगा पसमंति इइवेरमारीओ । अइबुट्ठी अणावुट्ठी न होइ दुभिक्ख डमरं च ॥ १॥” इति [ पूर्वोत्पन्ना रोगाः प्रशाम्यन्ति इतिवैरमार्यः । अतिवृष्टिरनावृष्टिर्न भवति दुर्भिक्षं डमरं च ॥ १॥] तत्कथं श्रीमन्महावीरे भगवति पुरि-18 मताले नगरे व्यवस्थित एवाभग्नसेनस्य पूर्ववर्णितो व्यतिकरः संपन्नः ? इति, अत्रोच्यते, सर्वमिदमननर्थजावं प्राणिनां स्वकृतकर्मणः सकाशादुपजायते, कर्म च द्वेधा-सोपक्रम १ निरुपक्रमं च २, तत्र यानि वैरादीनि सोपक्रमकर्मसंपाद्यानि तान्येव जिनातिशयादुपशाम्यन्ति सदोषधात् साध्यव्याधिवत् , यानि तु निरुपक्रमकर्मसंपाद्यानि तानि अवश्यं विपाकतो वेद्यानि नोपक्रमकारणविष पाणि |असाध्यव्याधिवत् , अत एव सर्वातिशयसम्पत्समन्वितानां जिनानामप्यनुपशान्तवैरभावा गोशालकादय उपसर्गान् विहितवन्तः ॥ इति विपाकश्रुते अभङ्गसेनाख्यतृतीयाध्ययनविवरणम् ॥ ३॥ SARKASCARRIE ARASANGALORE R Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128