Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 71
________________ अथ बृहस्पतिदत्ताख्यं पञ्चममध्ययनम् । CUSSAGESAACARAMA - अथ पञ्चमे किञ्चिल्लिख्यते जइ णं भंते! पंचमस्स अज्झयणस्स उक्खेवो, एवं खलु जंबू! तेणं कालेणं तेणं समएणं कोसंबीनाम नयरी होत्था रिद्धत्थिमिय० बाहिं चंदोतरणे उज्जाणे सेयभद्दे जक्खे, तत्थ णं कोसंबीए नयरीए सयाणीए ना गया होत्था महता मियावती देवी, तस्स णं सयाणीयस्स पुत्ते मियादेवीए अत्तए उदायणे णामं कमारे होत्था अहीण. जुवराया, तस्स णं उदायणस्स कुमारस्स पउमावतीनामं देवी होत्था, तस्स णं सयाणीयस्स सोमदत्ते नाम पुरोहिए होत्था रिउवेय०, तस्स णं सोमदत्तस्स पुरोहियस्स वसुदत्ता नाम भारिया होत्था, तस्स णं सोमदत्तस्स पुत्ते वसुदत्ताए अत्तए वहस्सतिदत्ते नामं दारए होत्था अहीण, तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसरणं, तेणं कालेणं तेणं समएणं भगवं गोयमे तहेव जाव रायमग्गमोगाढे तहेव पासइ हत्थी आसे पुरिसमज्झे पुरिसं चिंता तहेव पुच्छति पुव्वभवं भगवं! वागरेति, एवं खलु गोयमा! तेणं कालेणं तेणं समएणं इहेव जंबुद्दीवे दीवे भारहे वासे सव्वतोभद्दे नाम नयरे होत्था रिद्धत्थिमियसमिद्धे, तत्थणं सव्वतोभद्दे नगरेजियसत्तू नामं राया, तस्स णं जियसत्तुस्स रन्नो महेसरदत्ते नामं पुरो FACANA Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128