Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 62
________________ विपाके श्रुत० १ ॥ ६३ ॥ दसरत्तं पमोयं घोसावेति २ कोडुंबियपुरिसं सद्दावेति २ एवं वयासी - गच्छह णं तुभे देवाणुप्पिया ! सालाडवीए चोरपल्लीए तत्थ णं तुम्हे अभग्गसेणं चोरसेणावई करयल जाव एवं वयासी - एवं खलु देवाणुप्पिया ! पुरिमताले णयरे महाबलस्स रन्नो उस्सुक्के जाव दसरते पमोदे उग्घोसेति तं किन्नं देवाणुप्पिया ! विउलं असणं ४ पुष्कवत्थमल्लालङ्कारं ते इहं हव्वमाणिज्जउ उदाहु सयमेव गच्छित्ता ?, तते णं कोडुंबियपुरिसा महब्बलस्स रन्नो करयल जाव पडिसुर्णेति २ पुरिमतालाओ णगराओ पडि० णातिविकट्ठेहिं अद्धाणेहिं सुहेहिं वसहिं पायरासेहिं जेणेव सालाडवी चोरपल्ली तेणेव उवागच्छंति अभग्गसेणं चोरसेनापतिं करयल जाव एवं वयासी — एवं खलु देवाणुप्पिया ! पुरिमताले नगरे महबलस्स रन्नो उस्स्रुक्के जाव उदाहु सयमेव गच्छित्ता ?, तते णं से अभग्गसेणे चोरसेणावई ते कोटुंबियपुरिसे एवं वयासी - अहन्नं दे वाणुपिया ! पुरिमतालनगरं सयमेव गच्छामि, ते कोडुंबियपुरिसे सक्कारेति पडिविसज्जेति तते णं से अभ ग्गसेणे चोर० बहूहिं मित्त जाव परिबुडे पहाते जाव पायच्छिते सव्वालंकारविभूसिए सालाडवीओ चोर| पल्लीओ पडिनिक्खमति २ त्ता जेणेव पुरिमताले नगरे जेणेव महब्बले राया तेणेव उवागच्छति २ त्ता कर १ 'उदाहु सयंमेव गच्छत्ता' उताहो स्वयमेव गमिष्यसीत्यर्थः । २ 'नाइविगिट्ठेहिं'ति अनत्यन्तदीधै: 'अद्धाणेहिं' ति प्रयाणकैः 'सुहेहिं 'ति सुखै:- सुखहेतुभिः, 'बसहिपायरा से हिं'ति वासिकप्रातर्भोजनैः । Jain Education International For Personal & Private Use Only ३ अभग्नसेनाध्य. अभग्नसे नस्य ग्रहो मृतिर्गत्यादि च सू० २० ॥ ६३ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128