Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
विपाके माणे अथामे अवले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमितिकटु जेणेव पुरिमताले नगरे जेणेव महब्ब-II ३ अभन्नश्रुत०१ ले राया तेणेव उवागच्छति २ करयल एवं वयासी-एवं खलु सामी! अभग्गसेणे चोरसेणावई विसमदु- सेनाध्य.
ग्गगहणं ठिते गहितमसपाणीते नो खलु से सक्का केणति सुबहुएणावि आसबलेण वा हत्थिवलेण वा | अभग्नसे॥६२॥
जोहबलेण वा रहबलेण वा चाउरिंगिणिपि० रंउरेणं गिण्हित्तए ताहे सामेण य भेदेण य उवप्पदाणेण य नस्य पल्लीविसंभमाणे उपयते यावि होत्था, 'जेवि य से अभितरगा सीसगभमा मित्तनातिणियगसयणसंबंधिपरि- पतिता यणं च विपुलधणकणगरयणसंतसारसावइज्जेणं भिंदति अभग्गसेणस्स य चोरसेणावइस्स अभिक्खणं २ सू. १९
१'अथामे'त्ति तथाविधस्थावमर्जितः 'अबले'त्ति शारीरबलवर्जितः 'अवीरिय'त्ति जीववीर्यरहितः 'अपुरिसक्कारपरक्कमेति ६ पुरुषकारः-पौरुषाभिमानः स एव निष्पादितस्वप्रयोजनः पराक्रमः तयोनिषेधादपुरुषकारपराक्रमः 'अधारणिजमितिकटु'त्ति अधारणीयं |-धारयितुमशक्यं स्थातुं वाऽशक्यमितिकृत्वा-हेतोः। २ 'उरउरेणं'ति साक्षादित्यर्थः। ३ 'सामेण य'सि साम-प्रेमोत्पादक
वचनं 'भेदेण यत्ति भेदः-स्वामिनः पदातीनां च स्वामिन्यविश्वासोत्पादनम् 'उवप्पयाणेण यति उपप्रदान-अमिमतार्थदान । |४ 'जेवि य से अभितरगा सीसगभम'त्ति येऽपि च से तस्याभग्नसेनस्याभ्यन्सरका:-आसन्ना मनिप्रभृतयः, किंभूताः
॥६२॥ HI'सीसगभम'त्ति शिष्या एव शिष्यकास्तेषां भ्रमा-भ्रान्तिर्येषु ते शिष्यकभ्रमाः, विनीततया शिष्यतुल्या इत्यर्थः, अथवा शीर्षक-शिर
एव शिरःकवचं वा तस्य भ्रमः-अव्यभिचारितया शरीररक्षत्वेन वा ते शीर्षभ्रमाः, इह सानिति शेषः, मिनत्तीति योगः। ५ तथा| दा"मित्तनाइणियगे'त्यादि पूर्ववत् 'भिंदईत्ति चोरसेनापतौ स्नेहं मिनत्ति, आत्मनि प्रतिबद्धान् करोतीत्यर्थः ।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128