Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 59
________________ डिसेहित्तए, तए णं ताई पंच चोरसताई अभग्गसेणस्स चोरसेणावइस्स तहत्ति जाव पडिसुर्णेति, तते णं से अभग्गसेणे चोरसेणावई विपुलं असणं पाणं खाइमं साइमं उवक्खडावेति २ त्ता पंचहिं चोरसएहिं सद्धिं हाते जाव पायच्छित्ते भोयणमंडवंसि तं विपुलं असणं ४ सुरं च ६ आसाएमाणा ४ विहरति, जिमियमुत्तुत्त| रागतेवि अ णं समाणे आयंते चोक्खे परमसुइभूए पंचहिं चोरसएहिं सद्धिं अलं चम्मं दुरूहति अलं चम्मं दुरूहइत्ता सण्णबद्ध जाव पहरणेहिं मग्गइएहिं जाव रवेणं पुव्वावरण्हकालसमयंसि सालाडवीओ चोरपल्लीओ णिग्गच्छह चोरपल्लीओ णिगच्छत्ता विसंमदुग्गगहणं ठिते गहियभत्तपाणे तं दंडं पडिवालेमाणे चिट्ठति, तते णं से दंडे जेणेव अभग्गसेणे चोरसेणावई तेणेव उवागच्छति तेणेव उवागच्छित्ता अभ ग्गसेणेणं चोरसेणावतिणा सद्धिं संपलग्गे यावि होत्था, तते णं से अभग्गसेणे चोरसेणावई तं दंडं खिप्पामेव हयमहिय जाव पडिसेहिए, तते णं से दंडे अभग्गसेणेण चोरसेणावइणा हैय जाव पडिसेहिए स१ ' मग्गइते हिं' हस्तपाशितैः, यावत्करणात् 'फलिएही त्यादि दृश्यम् । २ 'विसमदुग्गगहणं' ति विषमं - निम्नोन्नतं दुर्गंदुष्प्रवेशं गहनं - वृक्षगह्वरम् । ३ 'संपलग्गे'त्ति योद्धुं समारब्धः । ४ 'हयमहिय'ति यावत्करणादेवं दृश्यम् —'यम हियपवरवीरघाइयविवडियचिंधधयपडागं' हतः सैन्यस्य हतत्वात् मथितो मानस्य मथनात् प्रवरवीराः - सुभटाः घातिताः - विनाशिता यस्य स तथा, विपतिताः चिह्नयुक्त केतवः पताकाश्च यस्य स तथा ततः पदचतुष्टयस्य कर्म्मधारयः, 'दिसोदिसिं विप्पडिसेहिति'त्ति सर्वतो रणान् निवर्त्तयति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128