Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 57
________________ है चंति । तते णं से अभग्गसेणे कुमारे चोरसेणावई जाते अहम्मिए जाव कप्पायं गेण्हति, तते णं से जाण वया पुरिसा अभग्गसेणेणं चोरसेणावइणा बहुगामघातावणाहिं ताविया समाणा अण्णमन्नं सद्दावेंति २ त्सा एवं वयासी-एवं खलु देवाणुप्पिया! अभग्गसेणे चोरसेणावई पुरिमतालस्स णगरस्स उत्तरिल्लं जणवयं बहहिं गामघातेहिं जाव निद्धणं करेमाणे विहरति, तं सेयं खलु देवाणुप्पिया। पुरिमताले गरे महब्बलस्स रन्नो एयम8 विनवित्तते, तते गं ते जाणवया पुरिसा एयमढे अन्नमपणेणं पडिसुणेति २ महत्थं महग्धं महरिहं रायरिहं पाहुडं गेण्हेंति २त्ता जेणेव पुरिमताले णगरे तेणेव उवागते २ जेणेव महब्बले राया | तेणेव उवागते २ महब्बलस्स रन्नो तं महत्थं जाव पाहुडं उवणेति करयलअंजलिं कहु महब्बलं रायं एवं वयासी-एवं खलु सामी! सालाडवीए चोरपल्लीए अभग्गसेणे चोरसेणावई अम्हे बहूहिं गामघातेहि य जाव निद्धणे करेमाणे विहरति, तं इच्छामि णं सामी! तुज्झं बाहुच्छायापरिग्गहिया निन्भया निरुवसग्गा सुहेणं परिवसित्तएत्तिकडे पादपडिया पंजलिउडा महब्बलं रायं एतमहं विण्णवेंति, तते णं से महब्बले राया तेसिं जणवयाणं पुरिसाणं अंतिए एयमहूं सोचा निसम्म आसुरुत्ते जाव मिसिमिसेमाणे तिवलियं |भिडिं निलाडे साहव दंडं सद्दावेति २त्ता एवं वयासी-गच्छह णं तुम देवाणुप्पिया! सालाडविं चोरपल्लिं __१ 'महत्थंति महाप्रयोजनं 'महग्य'ति बहुमूल्यं 'महरिह ति महतो योग्यमिति । २ 'दंड ति दण्डनायकम् । in Education International For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128