Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 55
________________ SANSAR देवाणप्पिया! मम तिण्हं मासाणं जाव झियामि, तते णं से विजए चोरसेणावई खंदसिरीए भारियाए अंतिए एयमढे सोचा जाव निसम्म० खंदभारियं एवं वयासी-अहासुहं देवाणुप्पियत्ति एयम€ पडिसुणेति, तते णं सा खंदसिरिभारिया विजएणं चोरसेणावतिणा अन्भणुण्णाया समाणी हहतुट्ठ. बहहिं मित्त जाव|5|| अण्णाहि य बहूहिं चोरमहिलाहिं सद्धिं संपरिखुडा ण्हाया जाव विभूसिया विपुलं असणं ४ सुरं च आसाएमाणा विसाएमाणा ४ विहरइ जिमियभुत्तुत्तरागया पुरिसनेवत्था सन्नद्धबद्ध जाव आहिंडमाणी दोहलं विणेति, तते णं सा खंद० भारिया संपुन्नदोहला संमाणियदो. विणीयदोहला वोच्छिन्नदोहला संपन्नदोहला तं गम्भं सुहंसुहेणं परिवहति, तते णं सा खंदसिरी चोरसेणावतिणी णवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया, तते णं से विजयए चोरसेणावती तस्स दारगस्स महया इंड्डिसकारसमुदएणं दसरतं ठिइव|डियं करेति, तते णं से विजए चोरसेणावई तस्स दारगस्स एक्कारसमे दिवसे विपुलं असणं ४ उवक्खडावेति मित्तणाति० आमंतेति २ जाव तस्सेव मित्तनाइ० पुरओ एवं वयासी-जम्हा णं अम्हं इमंसि दारगंसि गब्भगयंसि समाणंसि इमे एयारूवे दोहले पाउन्भूते तम्हा णं होउ अम्हं दारगे अभग्गसेणे णामेणं, १-'इड्डिसक्कारसमुदएणं'ति ऋद्ध्या-वस्त्रसुवर्णादिसम्पदा सत्कारः-पूजाविशेषस्तस्य समुदायो यः स तथा तेन, 'दसरतं जाठिइपडिय'ति दशरात्रं यावत् स्थितिपतितं-कुलक्रमागतं पुत्रजन्मानुष्ठानं तत्तथा । Jain Education Intemanona For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128