Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
विपाके श्रुत०१
॥५७॥
सेनाध्य. अभग्नसेनस्यापराधः फलंच सू० १६
पुरिसं रायपुरिसा पढमंमि चच्चरंसि निसियाति निसियावेत्ता अट्ठ चुल्लप्पियए अग्गओ घाएंति अग्गओ घाएत्ता कसप्पहारेहिं तालेमाणा २ कैलुणं काकणिमंसाई खावेंति खावेत्ता रुहिरपाणीयं च पायंति तदा- णंतरं च णं दोचंसि चच्चरंसि अट्ट चुल्लमाउयाओ अग्गओ'घायंति ऍवं तच्चे चच्चरे अट्ठ महापिउए चउत्थे अट्ठ महामाउयाओ पंचमे पुत्ते छठे सुण्हा सत्तमे जामाउया अट्टमे धूयाओ णवमे णत्तुया दसमे णत्तुईओ| एक्कारसमे णत्तुयावई बारसमे णतुइणीओ तेरसमे पिउस्सियपतिया चोद्दसमे पिउसियाओ पण्णरसमे
१ 'पढमंमि चच्चरंसि' प्रथमे चर्चरे-स्थानविशेषे 'निसियावंति'त्ति निवेशयन्ति, 'अट्ट चुल्लपिउए'त्ति अष्टौ लघुपितॄन्-पितुर्लघुभ्रातून इत्यर्थः । २ 'कलुणं'ति करुणं-करुणास्पदं तं पुरुषं, क्रियाविशेषणं चेदं, 'काकणिमसाईति मांसश्लक्ष्णखण्डानि । ३ 'दोच्चंसि चच्चरंसि'त्ति द्वितीये चर्चरे 'चुल्लमाउयातो'त्ति पितृलघुभ्रातृजायाः अथवा मातुर्लघुसपत्नीः। ४ 'एवं तच्च'त्ति | तृतीये चर्चरे 'अट्ठ महापिउए'त्ति अष्टौ महापितॄन्-पितुज्येष्ठभ्रातॄन् , एवं यावत्करणात् 'अग्गओ घायतीति वाच्यम् , 'चउत्थे'त्ति चतुर्थे चर्चरे 'अट्ठ महामाउयाओ'त्ति पितुज्येष्ठभ्रातृजायाः, अथवा मातुज्येष्ठाः सपत्नीः, पञ्चमे चत्वरे पुत्रानप्रतो घातयन्ति, षष्ठे 'स्नुषाः' वधूः सप्तमे 'जामातृकान्' दुहितुर्भर्तृन् अष्टमे 'धूयाओ'त्ति दुहितः नवमे 'नत्तुए'त्ति नप्तृन्पौत्रान् दौहित्रान् वा दशमे 'नत्तुईओ'त्ति नप्तः-पत्रिीदौहित्रीर्वा एकादशे 'नत्तुयावई'त्ति नप्तकापतीन् द्वादशे 'नत्तुइणी
ओ'त्ति नकिनीः पौत्रदौहित्रभार्याः, त्रयोदशे "पिउसियपइय'त्ति पितृष्वसापतिकान् तत्र पितुः खसारो-भगिन्यस्तासां पतय एव प-18 तिका-भारः 'चउद्दसे पिउसियाओ'त्ति पितृष्वसृः-जनकभगिनीः पञ्चदशे
॥५७॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128