Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 48
________________ विपाके मम्मिए० असिलहिपढममल्ले, से णं तत्थ सालाडवीए चोरपल्लीए पंचण्हं चोरसताणं आहेवचं जाव विहरति श्रुत०१ (सू०१५) तते णं से विजए चोरसेणावई बहणं चोराण य पारदारियाण य गंठिभेयाण य संधिच्छेयाण य खंडपहाण य अन्नेसिं च बहूणं छिन्नभिन्नबाहिराहियाणं कुडंगे यावि होत्था, तते णं से विजए चोरसेणावई पुरिमतालस्स णगरस्स उत्तरपुरच्छिमिलं जणवयं बहूहिं गामघातेहि य नगरघातेहि य गोग्गहणेहि य ३ अभग्नसेनाध्य. अभग्नसेनस्यापराधः फलंच AAAAAA 'बहुणगरणिग्गयजसे' बहुषु नगरेषु निर्गतं-विश्रुतं यशो यस्य स तथा, इतो विशेषणचतुष्कं व्यक्तम् , 'असिलट्ठिपढममल्ले' असि| यष्टिः-खड्गलता तस्यां प्रथम:-आद्यः प्रधान इत्यर्थः मल्लो-योद्धा यः स वथा, 'आहेवञ्चति अधिपतिकर्म यावत्करणात् 'पोरेवच्चं सा|मित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावञ्चति दृश्य, व्याख्या च पूर्ववत् । | १ 'गठिभेयगाण येति घुघुरादिना ये ग्रन्थीः छिन्दन्ति ते प्रन्थिभेदकाः 'संधिच्छेयगाण येति ये भित्तिसन्धीन मिन्दन्ति । |ते सन्छिच्छेदकाः 'खंडपट्टाण यत्ति खण्डः-अपरिपूर्णः पट्टः-परिधानपट्टो येषां मद्यद्यूतादिव्यसनामिभूततया परिपूर्णपरिधानाप्राप्तेः |ते खण्डपट्टा:-यूतकारादयः, अन्यायव्यवहारिण इत्यन्ये, धूर्ता इत्यपरे, 'खंडपाडियाण'मिति कचिदिति, 'छिन्नभिण्णबाहिराहियाणं'ति |छिन्ना हस्तादिषु मिन्ना नासिकादिषु 'बाहिराहिय'त्ति नगरादेर्बाह्यकृताः, अथवा 'बाहिर'त्ति बाह्याः स्वाचारपरिभ्रंशाद्विशिष्टजनबहिर्वर्तिनः 'अहिय'त्ति अहिता प्रामादिदाहकत्वाद् अतो द्वन्द्वस्ततस्तेषां 'कुडंग' वंशादिगहनं तद्वद्यो दुर्गमत्वेन रक्षार्थमाश्रयणीयत्वसाधर्म्यात्स तथा। Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128