Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
३ अमनसेनाध्य. शालाचौ. रपल्ली
ANUSAKA
विपाके
अथ तृतीयमभग्नसेनाध्ययनम् । श्रुत०१
अथ तृतीये किञ्चिल्लिख्यतेतेचस्स उक्खेवो-एवं खलु जंबू! तेणं कालेणं तेणं समएणं पुरिमताले णामं णगरे होत्था, रिद्ध०, तस्स णं पुरिमतालस्स णगरस्स उत्तरपुरच्छिमे दिसीभाए एत्थ णं अमोहदंसणे उजाणे तत्थ णं अमोहदंसिस्स
जक्खस्स जक्खाययणे होत्था, तत्थ णं पुरिमताले महब्बले नामं राया होत्या, तत्थ णं पुरिमतालस्स द नगरस्स उत्तरपुरच्छिमे दिसीभाए देसप्पंते अडवी संठिया, एत्थ णं सालानामं अडवी चोरपल्ली
होत्था विसमगिरिकंदरकोलंबसण्णिविट्ठा वंसीकलंकपागारपरिक्खित्ता छिण्णसेलविसमप्पवायफरिहोवगूढा | १ 'तच्चस्स उक्खेवो'त्ति तृतीयाध्ययनस्योत्क्षेपः-प्रस्तावना वाच्या, सा चैवं-'जइ णं भंते! समणेणं भगवया जाव संपत्तेणं दुहृविवागाणं दोच्चस्स अज्झयणस्स अयमढे पन्नत्ते तच्चस्स णं भंते ! के अढे पन्नत्ते । 'एवं खलु'त्ति 'एवं वक्ष्यमाणप्रकारेणार्थः प्रज्ञप्तः 'खलु' वाक्यालङ्कारे 'जंबु'त्ति आमत्रणं । २ 'देसप्पंते'त्ति मण्डलप्रान्ते । ३ 'विसमगिरिकंदरकोलंबसन्निविट्ठा' विषमं यद्रेिः कन्दरं-कुहरं तस्य यः कोलम्बः-प्रान्तस्तत्र सन्निविष्टः-सन्निवेशिता या सा तथा, कोलंबो हि लोके अवनतं वृक्षशाखाप्रमुच्यते इहोपचारतः कन्दरप्रान्तः कोलम्बो व्याख्यातः, 'वंसीकलंकपागारपरिक्खित्ता' वंशीकलङ्का-वंशीजालीमयी वृत्तिः सैवप्राकारस्तेन परिक्षिप्ता-वेष्टिता या सा तथा, 'छिन्नसेलविसमप्पवायफरिहोवगूढा' छिन्नो-विभक्तोऽवयवान्तरापेक्षया यः शैलस्तस्य सम्बन्धिनो ये विषमाः प्रपाता:-स्ति एव परिखा तयोपगूढा-वेष्टिता या सा तथा,
सू०१५
POSSESEGENERA
का॥५५॥
L
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128