Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 30
________________ MIRRIER सू० १० विपाके कंठेगुणरत्तमल्लदामं चुण्णगुंडियगत्तं चुण्णयं वज्झपाणपीयं तिलंतिलं चेव छिन्नमाणं काकणीमंसाइं खावियं- २ उज्झिश्रुत०१ हात पावं खक्खरगसएहिं हम्ममाणं अणेगनरनारीसंपरिवुडं चच्चरे चच्चरे खंडपडहएणं उग्घोसिजमाणं, इमंतकाध्य. च णं एयारूवं उग्घोसणं पडिसुणेति-नो खलु देवा! उजिझयगस्स दारगस्स केइ राया वा रायपुत्तो वा उज्झितक॥४७॥ अवरज्म अप्पणो से सयाई कम्माई अवरज्झन्ति (सू०९) तते शं से भगवतो मोयमस्स तं पुरिसं पा- स्य पूर्वभवः सिसा इमे अज्झथिए ५ अहो णं इमे पुरिसे जाव नरयपडिरूक्यिं वेदणं वेदेतित्तिकटु वाणियगामे नयरे है १ 'कंठेगुणरत्तमल्लदाम' कण्ठे-गले गुण इव-कण्ठसूत्रमिव रक्तं-लोहितं मल्लदाम-पुष्पमाला यस्य स तथा तं 'चुन्नगुंडिय-14 गाय' गैरिकक्षोदागुण्डितशरीरं 'चुन्नय'ति संत्रस्तं 'बज्झपाणपीय'ति वथ्या वाह्या वा प्राणा:-उच्छासादयः प्रतीताः प्रिया यस्य स तथा तं 'तिलंतिलं चैव छिज्जमाणे ति तिलशश्छिद्यमानमित्यर्थः 'कागणिर्मसाई खावियंत' काकणीमांसानि तदेहोत्कृत्तहस्खमांसखण्डानि खाद्यमानं 'पा'ति पापिष्टं 'खक्खरसएहिं हम्ममा ति खर्खरा-अश्वोत्रासनाय चर्ममया वस्तुविशेषाः स्फुटितवंशावा तेर्हन्यमाम-ताड्यमानम् 'अप्पणो सेसयाईति आत्मन:-आत्मीयानि 'से' तस्य स्वकानि । २'अज्झथिए' आत्मगतः, इहेदमन्यदपि दृश्य 'कप्पिए' कल्पितो-भेदवान् कल्पिको वा-उचितः 'चिंतिए' स्मृतिरूपः 'पत्थिए' प्रार्थितो भगवदुत्तरप्रार्थनाविषयः 'मणोगए'त्ति अप्रकाशित इत्यर्थः संकल्पो-विकल्पः 'समुप्पजित्था' समुत्पन्नवान् 'अहो णं इमे पुरिसे पुरापोराणाणं दुचिन्नाणं दुप्पडिताणं असुभाणं पावाणं कम्माणं पावगं फलवित्तिविसेसं पञ्चणुब्भवमाणे विहरइ, न मे दिहा णरगा का नेरइया [वा पञ्चक्खं खलु अयं पुरिसे निरयपडिरूवियं वेयणं वेएइत्तिक?' इत्येतत्प्रथमाध्ययनोक्तं वाक्यमाश्रित्याधिकृताक्षराणि गमनीयानीति । ॥४७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128