Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 38
________________ विपाके श्रुत०१ वाहस्स सुभद्दाए भारियाए कुच्छिसि पुत्तत्ताए उववन्ने, तते णे सा सुभद्दा सत्थवाही अण्णया कयाई नवण्हं मासाणं बहुपडिपुन्नाणं दारगं पयाया, तते णं सा सुभद्दा सत्थवाहीतं दारगं जायमेतयं चेव एगते उकुरुडियाए उज्झावेइ उज्झावेत्ता दोच्चपि गिण्हावेइ २त्ता आणुपुव्वेणं सारक्खमाणी संगोवेमाणी संवड्डेति, तते णं तस्स दारगस्स अम्मापियरो ठिइवडियं चंदसूरदसणं च जागरियं महया इड्डीसकारसमुदएणं करेंति, तते णं तस्स दारगस्स अम्मापियरो इक्कारसमे दिवसे निव्वत्ते संपत्ते वारसमे दिवसे इममेयारूवं गोण्णं गुणनिप्फन्नं नामधेजं करेंति, जम्हा णं अम्हं इमे दारए जायमित्तए चेव एगते उक्कुरुडियाए उज्झिते तम्हा णं होउ अम्हं दारए उज्झियए नामेणं, तते णं से उज्झियए दारए पंचधातीपरिग्गहीए तंजहा-खीरधाईए १ मजणधाईए २ मंडणधाईए ३ कीलावणधाईए ४ अंकधाईए ५ जहा दहपाइन्ने जाव निव्वाघाए गिरिकंद २ उज्झितकाध्य. अग्रतोभवः सू० १२ ॥५१॥ । १ 'सारक्खमाणी'ति अपायेभ्यः 'संगोवेमाणी'ति वनाच्छादनगर्भगृहप्रवेशनादिमिः। २ 'ठिइवडियं वत्ति स्थितिपतितां कुलक्रमागतां बर्द्धमानकादिकां पुत्रजन्मकियां 'चंदसूरपासणियं बत्ति अन्वर्थानुसारिणं तृतीयदिवसोत्सवं 'जागरिय'ति षष्ठीरा|त्रिजागरणप्रधानमुत्सवम् । ३ 'गोणं गुणनिष्फन'न्ति गौणं अप्रधानमपि स्यादत उक्त-गुणनिष्पन्नमिति । ४ 'जहा दढपइन्नेत्ति ||॥५१॥ औपपातिके यथा दृढप्रतिज्ञो वर्णितस्तथाऽयमपीह वाच्यः, किमवधिकं तत्र तत्सूत्रमित्याह-यावत् 'निव्वापातगिरिकंदरमल्लीणेव्व चंपगपायवे सुहं विहरईत्ति । ACEAERAkRA Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128