Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
लाई माणुस्सगाई भोगभोगाई भुंजमाणे विहरति, तते णं तस्स विजयमित्तस्स रन्नो अन्नया कयाइं सिरीए देवीए जोणिसूले पाउन्भूए यावि होत्था, नो संचाएइ विजयमित्ते राया सिरिए देवीए सद्धिं उरालाई माणुस्समाई भोगभोगाई भुंजमाणे विहरिसए, तत्ते से विजयमिते राया अन्नया कयाई उज्झिबदारयं कामज्झयाए गणियाए गिहाओ निच्छुभावेति २त्ता कामज्झयं गणियं अभितरियं ठाघेति २सा कामझ-I याए मणियाए सद्धिं उरालाई भोगभोगाई भुंजमाणे विहरति । तते णं से उज्झियए दारए कामझयाए गणियाए गिहाओ निच्छुभेमाणे कामज्झयाए गणियाए मुच्छिए गिद्धे गढिए अज्झोववन्ने अन्नत्थ कत्थइ सुई चरहं च घिइंच अविंदमाणे तच्चित्तेतम्मणे तल्लेसे तदज्झवसाणे तदहोवउत्ते तयप्पियकरणे तब्भावणाभाविए
१'भोगभोगाईति भोजनं भोगः-परिभोगः भुज्यन्त इति भोगाः-शब्दादयो भोगार्हाः भोगा भोगभोगा-मनोज्ञाः शब्दादय इत्यर्थः। २'मुच्छितेत्ति मूञ्छितो-मूढो दोषेष्वपि गुणाध्यारोपात् 'गिद्धे'त्ति तदाकाडावान् 'गढिए'त्ति प्रथितस्तद्विषयनेतन्तुसंदर्भितः 'अज्झोववन्ने'त्ति आधिक्येन तदेकाग्रतां गतोऽध्युपन्नः, अत एवान्यत्र कुत्रापि वस्त्वन्तरे 'सुई चोति स्मृति स्मरणं 'रईस चत्ति रति-आसक्तिं 'धिई च'त्ति धृति वा चित्तस्वास्थ्यम् 'अविंदमाणे'त्ति अलभमानः 'तच्चित्ते'त्ति तस्यामेव चित्तं-भावमनः सामान्येन वा मनो यस्य स तथा 'तम्मणेत्ति द्रव्यमनः प्रतीत्य विशेषोपयोगं वा 'तल्लेस'त्ति कामध्वजागताशुभात्मपरिणामविशेषः, |लेश्या हि कृष्णादिद्रव्यसाचिव्यजनित आत्मपरिणाम इति, 'तदज्झवसाणेत्ति तस्यामेवाध्यवसानं-भोगक्रियाप्रयत्नविशेषरूपं यस्य स ला तथा, 'तदट्ठोवउत्ते'त्ति तदर्थ-तत्प्राप्तये उपयुक्तः-उपयोगवान् यः स तथा, 'तयप्पियकरणे'त्ति तस्यामेवार्पितानि-ढौकितानि करमणानि इन्द्रियाणि येन स तथा, 'तभावणाभाविए'चि तद्भावमया-कामध्वजाचिन्तया भाक्तिो-बासिनो यास तथा,
Alam
अनु.११
Jain Education Interational
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128