Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 36
________________ विपाके डिपुन्नाणं दारयं पयाया (सू०१०) तते णं तेणं दारए णं जायमेत्तेणं चेव महया महया सद्देणं विघुढे विसरे 8/२ उजिनश्रुत०१ आरसिते, तते णं तस्स दारगस्स आरसियसई सोचा निसम्म हस्थिणाउरे नगरे बहवे णगरगोरुवा जावतकाध्य. वसभा य भीया उब्विग्गा सव्वओ समंता विप्पलाइत्था, तते णं तस्स दारगस्स अम्मापियरो अयमेयारूवं गोत्रास नामधेनं करेंति, जम्हा णं अम्हे इमेणं दारएणं जायमेत्तेणं चेव महया महया (चिच्ची) सद्देणं विधुढे विस्सरे आर- नामहेतुः द सिए तते णं एयस्स दारगस्स आरसियं सदं सोचा निसम्म हस्थिणाउरे बहवे णगरगोरुवा जाव भीया ४ सू० ११ सव्वओ समंता विप्पलाइत्था तम्हा णं होउ अम्हं दारए गोत्तासए नामेणं, तते णं से गोत्तासे दारए उम्मुक्कबालभावे जाते यावि होत्या, तते णं से भीमे कूडग्गाहे अन्नया कयाई कालधम्मुणा संजुत्ते, तते णं से गोत्तासे दारए बहूणं मित्तणाइनियगसयणसंबंधिपरिजणेणं सद्धिं संपरिबुडे रोयमाणे कंदमाणे विलवमाणे भीमस्स कूडग्गाहिस्स नीहरणं करेति नीहरणं करित्ता बहूई लोइयमयकजाई करेति, तते णं से सुनंदे GARLSARAMM ॥५०॥ १ 'भीया' इत्यत्र 'तत्था तसिया संजायभया' इति दृश्यं, भयोत्कर्षप्रतिपादनपराण्येकार्थिकानि चैतानि । २ 'सव्वओ'त्ति सर्वदिक्षु 'समंत'त्ति विदिक्षु चेत्यर्थः, 'विपलाइत्थति विपलायितवन्तीति । ३ 'अयमेयारूवंति इदमेवंप्रकारं वक्ष्यमाणस्वरूपमि- त्यर्थः । ४ "महया २ चिच्ची'त्ति महता २ चिच्चीत्येवं चित्कारेणेत्यर्थः । ५ 'आरसिय'ति आरसितं-आरटितम् । ६ 'सोच'त्ति त अवधार्य । AR Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128