Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 34
________________ विपाके श्रुत०१ ॥४९॥ ओमंथियनयणवयणकमला जहोइयं पुप्फवस्थगंधमल्लालंकाराहारं अपरिभुञ्जमाणी करयलमलियब्द कमलमा- २ उज्झिला ओहय जाव झियायति । इमं च णं भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाहिणी तेणेव उवाग-1 |तकाध्य. च्छति २त्ता ओहय जाव पासति ओहय जाब पासिसा एवं बयासी-किं णं तुमे देवाणुप्पिए! ओहय। उज्झितकझियासि, तते णं सा उप्पला भारिया भीमं कूड० एवं क्यासी-एवं खलु वेवापुप्पिया! ममं लिण्हं| मासाणं बहुपडिपुन्नाणं दोहला पाउन्भूया धन्नाणं ताओ जाओ णं बरणंगो० ऊह० लावणपहि य सुरं च ४ सू०१० आसाएमाणी ३दोहलं विणेति, सते णं अहं देवाणुप्पिया! तंसि दोहलंसि अविणिजमाणंसि जाव झियामि। विमनाः-शून्यचित्ता हीणा च-भीतेति कर्मधारयः, 'दीणविमणवयण'त्ति पाठान्तरं, तत्र विमनस इव-विगतचेतस इव वदनं यस्याः सा तथा, दीना चासौ विमनवदना चेति समासः, 'पंडुल्लइयमुहा' पाण्डुकितमुखी पाण्डुरीभूतवदनेत्यर्थः 'ओमंथियणयणवयणकमले'ति 'ओमंथियत्ति अधोमुखीकृतानि नयनवदनरूपाणि कमलानि यया सा तथा, 'ओहय'त्ति 'ओहयमणसंकप्पा विगतयुक्तायुक्त| विवेचनेत्यर्थः, इह यावत्करणादिदं दृश्यं करतलपल्लत्थमुहा' करतले पर्यतं-निवेशितं मुखं यया सा तथा 'अट्टमाणोवगया भूमीगयदिट्ठीया झियाईत्ति ध्यायति-चिन्तयति । १'इमं च णति इतश्चेत्यर्थः 'भीमे कूडग्गाहे जेणेव उप्पला कूडग्गाही तेणेव उवागच्छति उवागच्छित्ता उप्पलं कूड- ग्गाहिणि ओहयमाणसंकल्प' इत्यादि सूत्रं प्रागुक्तसूत्रानुसारेण परिपूर्ण कृत्वाऽध्येयं, सूचामात्रस्वात्पुस्तकस्य । ॥४९॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128