Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
विपाके श्रुत०१
नाम कूडग्गाही होत्था अहम्मिए जाव दुप्पडियाणंदे । तस्स णं भीमस्स कूडग्गाहस्स उप्पला नाम भा-18| उज्झिरिया होत्था अहीण, तते णं सा उप्पला कूडग्गाहिणी अन्नया कयाई आवन्नसत्ता जाया यावि होत्था,
तकाध्य. तते णं तीसे उप्पलाए कूडगाहिणीए तिण्हं मासाणं बहुपडिपुन्नाणं अयमेयारूवे दोहले पाउन्भूते-धन्नाओ उज्झितकणं ताओ अम्मयाओ ४ जाव सुलद्धे जम्मजीविए (यफले) जाओ णं बहूणं गरगोरुवाणं सणाहाण य जाव
॥४८॥
स्य पर्वभवः
KAARAKAR
| १ 'अहम्मिए'त्ति धर्मेण चरति व्यवहरति वा धार्मिकस्तन्निषेधादधामिकः, यावत्करणादिदं दृश्यम्-'अहम्माणुए' अधमन्-िपापलोकान् अनुगच्छतीत्यधर्मानुगः 'अहम्मिट्टे' अतिशयेनाधर्मो-धर्मरहितोऽधम्मिष्टः 'अहम्मखाई' अधर्मभाषणशीलः अधार्मिकप्रसिद्धिको वा 'अधम्मपलोई' अधर्मानेव-परसम्बन्धिदोषानेव प्रलोकयति-प्रेक्षते इत्येवंशीलोऽधर्मप्रलोकी 'अहम्मपलजणे' अधर्म एव-हिंसादौ प्ररज्यते-अनुरागवान् भवतीत्यधर्मप्ररजनः 'अहम्मसमुदाचारो' अधर्मरूपः समुदाचारः-समाचारो यस्य स तथा 'अहम्मेणं चेव वित्तिं कप्पेमाणे'त्ति अधर्मेण-पापकर्मणा वृत्ति-जीविकां कल्पयमानः-कुर्वाणः तच्छील इत्यर्थः 'दुस्सीले'| दुष्टशीलः 'दुब्बए' अविद्यमाननियम इति 'दुप्पडियाणंदे' दुष्प्रत्यानन्दः-बहुभिरपि सन्तोषकारणैरनुत्पद्यमानसन्तोष इत्यर्थः । २'अहीण'त्ति 'अहीणपुण्णपंचेंदियसरीरे'त्यादि दृश्यम् । ३ 'आवन्नसत्त'त्ति गर्भे समापन्नजीवेत्यर्थः। ४ 'धन्नाओ णं ताओ अम्मयाओ'त्ति अम्बा-जनन्यः, इह यावत्करणादिदं दृश्य-पुन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ कयलक्खणाओ णं ताओ, तासिं अम्मयाणं सुलद्धे जम्मजीवियफले'त्ति व्यक्तं च ।
॥४८॥
dan Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128