Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
विपाके
श्रुत०१
॥४६॥
गं बहवे हत्थी पासइ सन्नद्धबद्धवम्मियगुडियउप्पीलियकच्छे उद्दामियघंटे णाणामणिरयणविविहगेविजउत्त- २ उज्झिरकंचुइज्जे पडिकप्पिए झयपडागवरपंचामेलआरूढहत्यारोहे गहियाउहप्पहरणे अन्ने य तत्थ बहवे आसे तकाध्य. वीरे तेणामेव उवागच्छति २ समणं भगवं महावीरं वंदइ नमसइ २ एवं वयासी-इच्छामि णं भंते! तुज्झेहिं अब्भणुण्णाए समाणे उज्झितछट्टक्खमणपारणगंसि वाणियगामे णगरे उच्चनीयमज्झिमकुलाई घरसमुदाणस्स भिक्खायरियाए अडित्तए' गृहेषु भिक्षार्थ भिक्षाचर्यया- कावस्था भैक्षसमाचारेणाटितुमिति वाक्यार्थः, 'अहासुहं देवाणुप्पिया! मा पडिबंध' स्खलना मा कुवित्यर्थः, 'तए णं भगवं गोयमे समणेणं ३ अब्भणुन्नाते समाणे समणस्स ३ अंतियाओ पडिनिक्खमति अतुरियमचवलमसंभंते जुगतरप्पलोयणाए दिट्ठीए पुरओ रियं सोहेमाणेत्ति।
१ 'संनद्धबद्धवम्मियगुडिए'त्ति संनद्धाः-सन्नहत्या कृतसन्नाहाः तथा बद्धं वर्म-त्वकाणविशेषो येषां ते बद्धवर्माणस्त एव ||बद्धवम्मिकाः, तथा गुडा-महांस्तनुत्राणविशेषः सा संजाता येषां ते गुडितास्ततः कर्मधारयः, 'उप्पीलियकच्छे'त्ति उत्पीडिता-गाढ-18
तरबद्धा कक्षा-उरोबन्धनं येषां ते तथा तान 'उद्दामियघंटे'त्ति उद्दामिता-अपनीतबन्धना प्रलम्बिता इत्यर्थः घण्टा येषां ते तथा तान् । 'नाणामणिरयणविविहगेविजे'त्ति नानामणिरत्नानि विविधानि अवेयकानि-श्रीवाभरणानि उत्तरकञ्चुकाश्च-तनुत्राणविशेषाः सन्ति येषां ते तथा, अत एव 'पडिकप्पिए'त्ति कृतसन्नाहादिसामग्रीकान् 'झयपडागवरपंचामेल आरूढहत्थारोहे' ध्वजाः-रुडादिध्वजाः15 पताका:-रुडादिवर्जितास्ताभिर्वरा येते तथा पञ्च आमेलकाः-शेखरका येषां ते तथा आरूढा हस्त्यारोहा-महामात्रा येषु ते तथा, ततः पदत्रयस्य कर्मधारयोऽतस्तान् , 'गहियाउहप्पहरणा' गृहीतानि आयुधानि प्रहरणाय येषु अथवा आयुधान्यक्षेप्याणि प्रहरणानि ॥४६॥ तु क्षेप्याणीति ।
RECOR
Main Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128