Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 26
________________ विपाके श्रुत०१ ॥४५॥ एकवीसरतिगुणप्पहाणा बत्तीसपुरिसोवयारकुसला णवंगसुत्तपडिबोहिया अट्ठारसदेसीभासाविसारया २२ उज्झिसिंगारागारुचारुवेसा गीयरतियगंधब्वनदृकुसला संगयगय सुंदरथण. ऊसियज्झया सहस्सलंभा विदि- |तकाध्य. पणछत्तचामरवालवीयणीया कन्नीरहप्पयाया यावि होत्था, बहूणं गणियासहस्साणं आहेवच्चं जाव विहरइ कामव.. जावेश्याक. ... 'नवंगसुत्तपडिबोहिय'त्ति द्वे श्रोत्रे द्वे चक्षुषी द्वे घ्राणे एका जिह्वा एका त्वक एकं च मनः इत्येतानि नवाङ्गानि 5 सू०८ सुप्तानीव सुप्तानि यौवनेन प्रतिबोधितानि-वार्थग्रहणपटुता प्रापितानि यस्याः सा तथा 'अट्ठारसदेसीभासाविसारयत्ति रूढिगम्यं 'सिंगारागारचारुवेस'त्ति शृङ्गारस्य-रसविशेषस्यागारमिव चारु वेषो यस्याः सा तथा, 'गीयरइगंधवनहकुसल'त्ति गीतरतिश्वासौ गन्धर्वनाट्यकुशला चेति समासः, गन्धर्व नृत्यं गीतयुक्तं नाट्यं तु नृत्यमेवेति, 'संगयगय'त्ति 'संगयगयभणियविहियविलाससललियसंलावनिउणजुत्तोवयारकुसले ति दृश्य सङ्गतानि-उचितानि गतादीनि यस्याः सा तथा, सललिताः-प्रसन्नतोपेता ये संलापास्तेषु | निपुणा या सा तथा, युक्ताः-सङ्गता ये उपचारा-व्यवहारास्तेषु कुशला या सा तथा, ततः पदत्रयस्य कर्मधारयः, 'सुंदरथण'त्ति एतेनेदं दृश्य-सुंदरथणजणवयणकरचरणनयणलावण्णविलासकलिय'त्ति व्यक्तं नवरं जघनं-पूर्वकटीभागः लावण्यं-आकारस्य स्पृहणीयता विलासः-स्त्रीणां चेष्टाविशेषः 'ऊसियज्झय'त्ति ऊकृतजयपताका सहस्रलाभेति व्यक्तं 'विदिन्नछत्तचामरवालवीयणीय'त्ति वि- ॥४५॥ | तीर्ण-राज्ञा प्रसादतो दत्तं छत्रं चामररूपा वालव्यजनिका यस्याः सा तथा, 'कन्नीरहप्पयाया यावि होत्थत्ति कीरथः-प्रवर्ण तेन प्रयातं-मनं यस्याः सा तथा 'वाऽपीति समुच्चये 'होत्थति अभवदिति, 'आहेवच्चंति आधिपत्यम्-अधिपतिकर्म, इह यावत्करणा Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128