Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
AE.
पासति सन्नद्धबद्धवम्मियगुडिए आविद्धगुडिओसारियपक्खरे उत्तरकंचुइयओचूलमुहचंडाधरचामरथासकपरिमंडियकडिए आरूढआसारोहे गहियाउहप्पहरणे अन्ने य तत्थ बहवे पुरिसे पासइ सण्णद्धबडव|म्मियकवए उप्पीलियसरासणपट्टीए पिणिद्धगेवेजे विमलवरबद्धचिंधपट्टे गहियाउहप्पहरणे, तेसिं च णं पुरिसाणं मझगयं पुरिसं पासति अवउडगबंधणं उकित्तकन्ननासं नेहतुप्पियगत्तं बज्झकक्खडियजुयनियत्थं
१ 'सन्नद्धबद्धवम्मियगुडिए'त्ति एतदेव व्याख्याति-'आविद्धगुडे ओसारियपक्खरे'त्ति आविद्धा-परिहिता गुडा येषां ते तथा, गुडा च यद्यपि हस्तिनां तनुत्राणं रूढा तथाऽपि देशविशेषापेक्षयाऽश्वानामपि संभवतीति, अवसारिता-अवलम्बिताः पक्खराःतनुत्राणविशेषा येषां ते तथा तान , 'उत्तरकंचुइयओचूलमुहचंडाधरचामरथासगपरिमंडियकडिय'त्ति उत्तरकञ्चुकः-तनुत्राणविशेष एव येषामस्ति ते तथा, तथाऽवचूलकैर्मुखं चण्डाधरं-रौद्राधरौष्ठं येषां ते तथा, तथा चामरैः थासकैश्च-दर्पणैः परिमण्डिता कटी येषां ते तथा, ततः कर्मधारयोऽतस्तान्, 'उप्पीलियसरासणपट्टीए'त्ति उत्पीडिता-कृतप्रत्यश्वारोपणा शरासनपट्टिका-धनुर्यष्टिबर्बाहुपट्टिका वा यैस्ते तथा तान् , 'पिणिद्धगेविज'त्ति पिनद्धं-परिहितं अवेयकं यैस्ते तथा तान् , 'विमलवरबद्धचिंधपट्टे' विमलो वरो बद्धश्चिह्नपट्टो-नेत्रादिमयो यैस्ते तथा तान् , 'अवउडगबंधणं'ति अवकोटकेन-कृकाटिकाया अधोनयनेन बन्धनं यस्य स तथा तम् , 'उक्खित्तकन्ननासंति उत्पाटितकर्णनासिकं 'नेहतुप्पियगत्तंति स्नेहस्नेहितशरीरं 'बज्झकक्खडियजुयणियच्छंति वध्यश्चासौ करयो:-हस्तयोः कट्यां-कटीदेशे युग-युग्मं निवसित इव नेिवसितश्चेति समासोऽतस्तम्, अथवा वध्यस्य यत्करकटिकायुगं-निन्द्यचीव| रिकाद्वयं तन्निवसितो यः स तथा तं ।
CA4%
अनु.१०
SCE
dain Education International
For Personal & Private Use Only
www.janelibrary.org

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128