Book Title: Vipaksutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
विपाके श्रुत०१
॥३८॥
पुत्तं दारयं पासित्ता अयमेयारूवे अज्झथिए समुप्पन्जित्था-अहो णं इमे दारए पुरापोराणाणं दुचिण्णाणं दुप्पडिकंताणं असुभाणं पावाणं कडाणं कम्माणं पावगं फलवित्तिविसेसं पञ्चणुब्भवमाणे विहरति, ण मे दिट्टा णरगा वा णेरड्या वा पञ्चक्खं खलु अयं पुरिसे नरयपडिरूवियं वेयणं वेयतित्तिकह मियं देविं आपुच्छति |२त्ता मियाए देवीए गिहाओ पडिनिक्खमति गिहा २त्ता मियग्गामं णगरं मज्झमज्झेणं निग्गच्छति नि २ त्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छति २त्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २त्ता वंदति नमंसति २त्ता एवं वयासी-एवं खलु अहं तुम्भेहिं अन्भणुण्णाए समाणे मियग्गामं नगरं मज्झमज्झेण अणुप्पविसामि जेणेव मियाए देवीए गेहे तेणेव उवागते, तते णं सा मियादेवी ममं एजमाणं पासइ २त्ता हट्ठा तं चेव सव्वं जाव पूयं च सोणियं च आहारेति, तते णं मम इमे अज्झथिए समुप्पजित्था-अहो णं इमे दारए पुरा जाव विहरइ (सू०४) से णं भंते! पुरिसे
१ मृगापुत्रीयाध्य. मृगापुत्रावलोकन सू०४
१ 'अज्झथिए' इत्यत्र चिंतिए कप्पिए पत्थिए मणोगए संकप्पे' इति दृश्यम् , एतान्यप्येकार्थानि । २ 'पुरापोराणाणं दुच्चिन्नाणं' इहाक्षरघटना 'पुराणानां जरठानां कक्खडीभूतानामित्यर्थः 'पुरा' पूर्वकाले 'दुश्चीर्णानां' प्राणातिपातादिदुश्चरितहेतुकानां 'दुप्पडिकंताणं ति दुःशब्दोऽभावार्थस्तेन प्रायश्चित्तप्रतिपत्त्यादिना अप्रतिक्रान्तानां-अनिवर्णितविपाकानामित्यर्थः, 'असुभाणं'ति असु-18 खहेतूनां 'पावाणं'ति पापानां दुष्टस्वभावानां 'कम्माणति ज्ञानावरणादीनाम् ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 128