Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 15
________________ F य भरेहि य विद्धीहि य उक्कोडाहि य पराभवेहि य दिजेहि य भेजेहि य कुंतेहि य लंछपोसेहि य आलीवणेहि य पंथकोहेहि य उवीलेमाणे २ विहम्मेमाणे २ तज्जेमाणे २ तालेमाणे २ निद्धणे करेमाणे २ विहरति । तेते णं से इक्काई रहकूडे विजयवद्धमाणस्स खेडस्स बहूणं राईसरतलवरमाडंबियकोडंबियसेहि सत्थवाहाणं अन्नसिं च बहूणं गामेल्लगपुरिसाणं बहुसु कैजेसु य कारणेसु य संतेसु य गुज्झेसु य निच्छएसु य ववहारेसु य सुणमाणे भणति-न सुणेमि असुणमाणे भणति-सुणेमि एवं पस्समाणे भासमाणे गिण्हमाणे जाणमाणे, तते णं से इक्काई रहकडे एयकम्मे एयप्पहाणे एयविजे एयसमायारे सुबहुं पावकम्मं कलिकलुसं समजिणमाणे विहरति, तते णं तस्स इकाईयस्स रहकूडस्स अन्नया कयाई सरीरगंसि | १ विहम्मेमाणे'त्ति विधर्मयन-वाचारभ्रष्टान् कुर्वन् 'तजमाणेत्ति कृतावष्टम्भान तर्जयन्-ज्ञास्यथ रे यन्मम इदं च इदं | च न दत्स्वेत्येवं भेषयन् 'तालेमाणे'त्ति कशचपेटादिमिस्ताडयन् 'निद्धणे करेमाणे'त्ति निर्द्धनान् कुर्वन् विहरति । २ 'तए णं से इकाई रहकूडे विजयवद्धमाणस्स खेडस्स सत्कानां बहूणं राईसरतलवरमाडंबियकोडुंबियसेविसत्थवाहाणं' इह तलवराः-राजप्रसादवन्तो राजोत्थासनिकाः 'माडम्बिकाः' मडम्बाधिपतयो मडम्बं च-योजनद्वयाभ्यन्तरेऽविद्यमानप्रामादिनिवेशः सन्निवेशविशेषः शेषाः प्रसिद्धाः, । ३ 'कजेसु'त्ति कार्येषु-प्रयोजनेषु अनिष्पन्नेषु 'कारणेसुत्ति सिसाधयिषितप्रयोजनोपायेषु विषयभूतेषु ये मवादयो व्यवहारान्तास्तेषु, तत्र मन्त्रा:-पर्यालोचनानि गुह्यानि-रहस्यानि निश्चया-वस्तुनिर्णयाः व्यवहारा-विवादास्तेषु विषये ४ । 'एयकम्मे' एतद्व्यापारः एतदेव वा काम्यं-कमनीयं यस्य स तथा, 'एयप्पहाणे'त्ति एतत्प्रधानः एतनिष्ठ इत्यर्थः, 'एयविजेत्ति एषैव विद्या-विज्ञानं यस्य स तथा 'एयसामायारे'त्ति एतज्जीतकल्प इत्यर्थः 'पावकम्मति अशुभं-ज्ञानावरणादि 'कलिकलुसंति कलहहेतुकलुषं मलीमसमित्यर्थः, । ACAGHECCALCONS Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128