Book Title: Vipaksutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 17
________________ अनु. ९ जाव पञ्चप्पिणंति, तते णं से विजयवद्धमाणे खेडे इमं एयारूवं उग्घोसणं सोचा निसम्म बहवे विज्जा य ६ सत्यको सहत्थगया सएहिं २ गिहेहिंतो पडिनिक्खमंति २त्ता विजयवद्धमाणस्स खेडस्स मज्झमज्झेणं जे व इक्काइरहकूडस्स गिहे तेणेव उवागच्छइ २ त्ता इक्काईरहकूडस्स सरीरंगं परामुति २ त्ता तेसिं रोगाणं निदाणं पुच्छति २ त्ता इकाईरहकूडस्स बहूहिं अभंगेहि य उव्वहणाहि य सिणेहपाणेहि य वमणेहि य | विरेयणेहि य अवद्दहणाहि य अवण्हाणेहि य अणुवासणाहि य वत्थिकम्मेहि य निरुहेहि य सिरावेहेहि य तच्छणेहि य पच्छणेहि य सिरोवत्थीहि य तप्पणाहि य पुडपागेहि य छल्लीहि य मूलेहि य कंदेहि य १ 'सत्यको सहत्थगय'त्ति शस्त्रकोशो-नखरद्नादिभाजनं हस्ते गतो - व्यवस्थितो येषां ते तथा २ 'अवद्दहणाहि य'त्ति दम्भनै: 'अवण्हाणेहि य'त्ति तथाविधद्रव्यसंस्कृतजलेन स्नानैः 'अणुवासणाहि य'त्ति अपानेन जठरे तैलप्रवेशनैः 'वत्थिकम्मे हि यति चर्म्मवेष्टनप्रयोगेण शिरःप्रभृतीनां स्नेहपूरणैः गुदे वा वत्र्यादिक्षेपणैः 'निरुहेहि य'त्ति निरुहः- अनुवास एव केवलं द्रव्यकृतो विशेष: 'सिरावेहेहि य'त्ति नाडीवेधैः 'तच्छणेहि य'त्ति क्षुरादिना त्वचस्तनूकरणैः 'पच्छणेहि य'त्ति हस्वैस्त्वचोविदारणैः 'सिरोवत्थीहि यत्ति शिरोबस्तिभिः शिरसि बद्धस्य चर्मकोशकस्य द्रव्यसंस्कृततैलाद्यापूरणलक्षणाभिः, प्रागुक्तवस्तिकर्माणि सामान्यानि अनुवासनानिरुहरिसेबस्त यस्तु तद्भेदाः 'तप्पणाहि य'ति तर्पणैः स्नेहादिभिः शरीरबृंहणै: 'पुडपागेहि य'त्ति पुटपाकाः - पाकविशेपनिष्पन्ना औषधिविशेषाः 'छल्लीहि य'त्ति छलयो- रोहिणीप्रभृतयः Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128