________________
स रोगायंका पाउन्भूया, तंजहा
विपाके
११॥१॥ अच्छिवेयणा
१ मृगापुत्रीयाध्य.
कोडंबियपुरिसे | गात्र
॥४०॥
MAHAKAM
जमगसमगमेव सोलस रोगायंका पाउन्भूया, तंजहा-सासे १ कासे २ जरे ३ दाहे ४, कुच्छिसूले ५ भगंदरे ६। अरिसा ७ अजीरए ८ दिट्ठी ९, मुद्धसूले १० अकारए ११॥१॥ अच्छिवेयणा १२ कन्नवेयणा १३ कंडू १४ उदरे १५ कोढे १६ । तते णं से इकाई रहकूडे सोलसहिं रोगायंकेहिं अभिभूए समाणे कोडुंबियपुरिसे सद्दावेइ २त्ता एवं वयासी-गच्छह णं तुम्भे देवाणुप्पिया! विजयवद्धमाणे खेडे संघाडगतिगचउक्कचचरमहापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ एवं वदह-इहं खलु देवाणुप्पिया! इकाईरहकूडस्स सरीरगंसि सोलस रोगायंका पाउन्भूया, तंजहा-सासे १ कासे २ जरे ३ जाव कोढे १६, तं जो णं इच्छति देवाणुप्पिया! विज्जो वा विजपुत्तो वा जाणुओ वा जाणुयपुत्तो वा तेगिच्छी वा तेगिच्छिपुत्तो वा इकाईरहकूडस्स तेर्सि सोलसण्हं रोगायंकाणं एगमवि रोगायंक उवसामित्तए तस्स णं इकाई रहकूडे विपुलं अत्थसंपयाणं दलयति, दोचंपि तच्चंपि उग्रोसेह २ त्ता एयमाणत्तियं पञ्चप्पिणह, तते णं ते कोडुंबियपुरिसा
१ 'जमगसमगं'ति युगपत् 'रोगार्यकत्ति रोगा-व्याधयस्त एवातङ्काः-कष्टजीवितकारिणः । 'सासे' इत्यादि श्लोकः, 'जोणिसूले'त्ति अपपाठः 'कुच्छिसूले' इत्यस्यान्यत्र दर्शनात् , 'भगंदले'त्ति भगन्दरः 'अकारए'त्ति अरोचकः, 'अच्छिवेयणा' इत्यादि श्लोकातिरिक्तं, 'उदरे'त्ति जलोदरं । शृङ्गाटकादयः स्थानविशेषाः । २ 'विज्जो वत्ति वैद्यशास्त्रे चिकित्सायां च कुशलः 'विजपुत्तो व'त्ति तत्पुत्रः 'जाणुओ वत्ति ज्ञायक:-केवलशास्त्रकुशलः 'तेगिच्छिओ वत्ति चिकित्सामात्रकुशलः 'अत्थसंपयाणं दलयइत्ति अर्थदानं करोतीत्यर्थः,
॥४०॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org