________________
__ जैन धर्म ऋषभदेव को योगीश्वर, सर्वज्ञ, जिनेन्द्र और कैलाश पर्वत से शिव पद प्राप्त कर लेने वाले शिवजी बताता है । ऋग्वेद में इनको रुद्र', शिवजी और ब्रह्मा', मिष्ठभाषी', ज्ञानी स्तुति योग्य", यज्ञ के बेवताओं के स्वामी", उत्तमपूजक, नमस्कारयोग्य समस्त प्राणियों के स्वामी' (कर्मरूपी) शत्रओं को भागने वाले', यजुर्वेद में धर्माचरण करने वालों में प्रधान' २, संसाररूपी सागर से पार तारने वाले' ; भागवत् पुराण में दिगम्बर'', नग्नस्वरूप' ५, सर्वज्ञ' ६, विष्णु, ब्रह्मा'८; महाभारत में शिवजी', प्रभासं पुराण में कैलाश पर्वत से मोक्ष प्राप्त करने
१-३ एव वम्रो वृषभ चेकितान यथा देव न हृणीषे न हंसे।
-ऋग्वेद रुद्र सूक्त मण्डल २, सूक्त ३३, मन्त्र '५ ४.६. अनर्वाणं वृषभं मन्द्र जिह्व वृहस्पतिं वर्धया नव्यमर्के ।
-ऋग्वेद मण्डल १, मूक्त १६०, मन्त्र १ । ७. मरुत्वन्तं वृषभं वावृधानमपकवारिं दिव्यं शासनमिन्द्रम् । विश्वासाहमवसे नूतनायोग्रं सहोदामिह तं हुवेम ॥११॥
-ऋग्वेद अ० ४, अ० ६ व ८ मन्त्र ६ । ८-६ स मद्धस्य प्रमंहसोऽग्रे वन्दे तव श्रियम् ।
वृषभो धुम्रवां असि समध्वरेष्विध्यसे । -ऋग अ० ४ अ० १ व २२ । १०.११. ऋषमं मा समानानां सपत्नानां विषासहिम् ।। हन्तारं शत्रणां कृषि विराजं मोपतिं गवाम् ॥ .
-ऋग्वेद अ०.८ अ०८ व २४ । १२. स्तोकानामिन्दु प्रतिशर इन्द्रो वृषायमाणो वृषमस्तुरापाट ।
-यजुर्वेद, अ० २० मन्त्र ४६ । १३. मरुत्वां इन्द्र वृषभो रणाय रिवा सोम मनुष्यध्वं मदाय ।। आ सिंचस्वजठरे मध्वं ऊर्मित्वं राजासि प्रदिवः सुतानाम ॥
यजुर्वेद अ० ७, मन्त्र ३८ । १४-१८. श्रीमद्भागवत पुराण स्क० ३. अ० ६.११ और स्क० ५ अ० १॥ १६. ऋषभस्त्वा पवित्राणां योगिनां निष्कलः शिवः ।
-महाभारत अनशासन पर्व अ० १४॥
। ४०७
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com