________________
क्वचिद्वादित्रघोषश्च IV. 61.6a क्वचिद्वादिननृत्यादि VII. 20.13a क्वचिद्विभ्रमते बलात III. 60.36d क्वचिद्वेगसमाकुलाम् II. 50.17b क्वचिन्न दृष्टस्तत्रासीत I.7.I-a क्वचिन्निर्मलवालुकाम् II. 50.18d क्वचिन्नीलोत्पलश्छन्ना IV. 27.22a क्वचिन्नव प्रपीतानि V. II.28a क्वचिन्मणिनिकाशोदाम् II. 95.9a क्वचिन्मत्त इवाभाति III. 60.37a क्व चेदानी स धर्मात्मा II. 72.40a क्व जटाः क्व च पालनम II. 106.18D क्व तात भरतं हित्वा II. 77.14c क्व ते चेतो निरूप्यताम VII. 57.13d व ते रामेण संसर्गः V. 35.2a क. नु तेऽभूपिता तात II. I00.4a ,, ते मामका गताः VII. 89.IId ,, राक्षसशार्दूल VI. 59.127c , लक्ष्मण वैदेही III. 61.3a ,, वत्स्यति धमत्मिा II. 58.5a ,, शेते महाभुजः II. 61.7b ,, सा वर्तते प्रिया IV. I. I07d छ, मां संत्यज्य गच्छसि VI. 68.IId ,, में जीवन्गमिष्यसि VII. 68.18d ,, ,, शक्र प्रतिहतम् VII. 67.12c ,, ,, स्थान विधास्यथ VII. 86 Iod ,, मैथीली प्राणसमा गतेति III. 67.29c ,, यास्यसे महाराज II. 76.7a , राम इति पृच्छन्तः II. 57.9c ,, वा गच्छाव लक्ष्मण III. 67.3b ,, वा वसति तद्रक्षः IV. 6.25a ,, स पाणिः सुखस्पर्शः II. 72.31a क संप्रति महीपतिः II. 90.18d ,, सा दुःखसहाया मे III. 58.30 ,, प्राणसहाया मे III. 58.4c
क्क सा लक्ष्मण वैदेही III. 58.2c ,,,, स्नुषेति पृच्छन्तीम् IV. I.12c ,, सीता केन वा दृष्टा IV. 59.3a ,,, क्व च लक्ष्मणः II. 87.13b ,,, वर्तते देवी V. 65.5a ,, सीतेति त्वया पृष्टा III. 64.2IC ,, , निरीक्षन्वै III. 64.17a ,, सीतेत्येवमब्रवीत् III. 64.6d क्वार्जुनो नृपतिः शीघ्रम् VII. 3I.IIa क्कासि गन्ता महाकाय V. 58.40a कासौ यास्यति जीवितः VI. 4.4b
, लक्ष्मणपूर्वजः II. 59.24b क्षणं जीवितुमुत्सहे VI. 68.19d क्षणभूतानि यास्यन्ति II. 52.57c क्षणभूतेव नौ रात्रिः I. 45.3a क्षणमपि न जहो स राघवः II. II6.26b क्षणमात्रविरागिणः II. 39.22d क्षणवत्तस्य कामिनः VII. 898d क्षणार्जितं पुष्परसावगाढम् IV. 28.29c क्षणेन निर्विण्णमना मनस्वी IV. 24.2b ,, पुनरात्मवान् V. 53.37d .. राक्षसो जातः III. 42. IC ,, रामस्य रणाग्रतोऽभवत् VI. 104.27d
वत्सान्मुदितानुपागमत् II. 52. I0Id
विगतज्वरः VI. 91.27d ,, विनिपातितम् VII. 23.31d
विनिपातित: VII. 27 46d
व्यपयान्ति च III.66.6d क्षणेनाभिहतास्तेन VII. IOI.8c क्षणेनैव महाजवात् III. 21. Iob क्षणं वीर न जीवेयम् V. 66.10c क्षणं हि न भवेत्रः VII. 84.14c क्षतजवहाः सरितश्च संविकीर्य VI. 52.38b क्षतजसमे नयने निरीक्षमाणाः IV. 35.23b क्षतजाई जटायुषम् III. 57.44b
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org