Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 232
________________ 227 उत्तराध्ययन मुत्क्षिप्य यक्षोपा - sक्षिपदस्योपरि द्रुतम् ॥ क्षणं निश्चेतनो जज्ञे, बाधितस्तेन ते सुहत् ॥ १०९ ॥ लब्धसंज्ञस्तु से शैल - मवधूयोत्थितो द्रुतम् ॥ आर्यपुत्रो नियुद्धेन, योडुमाहास्त गुलकम् ॥ ११० ॥ ततोऽसौ बाहुदण्डेन, इत्वा से खण्डशो व्यधात् ॥ अमरत्वात्तदा मृत्यु - माससाद न गुलकः ॥ १११ ॥ ततो रसित्वा विरस-मसिताक्षः पलायत ॥ पुरो हि हस्तिमल्लस्य, महिषः स्यात्कियश्विरम् ॥ ११२ ॥ वीक्षितुं समराश्चर्य-मागताः सुरखेचराः ॥ मौलौ त्वत्सुहृदः पुष्प वृष्टिं तुष्टा वितेनिरे ! ॥ ११३ ॥ अपराडे पुरो गच्छंस्ततोऽसौ नन्दने वने ॥ ददर्शाष्टौ कनीः शक्र -महिषीवि सुन्दराः ॥ ११४ ॥ कटाक्षदक्षनयनै - देशे ताभिरप्ययम् ॥ अथोपेत्यार्यपुत्रस्ता - स्तद्भावं ज्ञातुमित्यवक् ॥ ११५ ॥ नयनानन्दना यूयं, कृतिनः कस्य नन्दनाः ॥ हेतुना केन युष्माभिर्वनमेतदलङ्कृतम् १ ॥ ११६ ॥ ताः प्रोचुर्भानुगस्य, खेचरस्य सुता वयम् ॥ इतश्च नातिदूरेस्ति, तत्पुरी प्रियसङ्गमा ॥ ११७ ॥ तामलङ्कृत्य विश्राम्ये -त्युक्तस्ताभिः सखा तव । दर्शिताध्वा तदादिष्ट-किङ्करेण जगाम ताम् ॥ ११८ ॥ उपापरार्णवं भानु-स्तदानीयत सन्ध्यया ॥ उपतातं मुदानायी, सौविदेस्ताभिरप्यसौ ॥ ११९ ॥ अभ्युत्थानादिकं कृत्वो - चितं सोयेन मित्यवक् ॥ उद्वह त्वं महामाग !, ममाष्टौ नन्दना इमाः ॥ १२० ॥ एतासां स प्रियो भावी योऽसिताक्षं विजेष्यते ॥ इत्यर्चिर्मालिमुनिना, प्रोचे तत्प्रार्थ्य से मया ॥ १२१ ॥ तेनेत्युक्तस्तव सुहत्, परिणिन्ये तदैव ताः ॥ ताभिः सहाखपीद्वासा - वासे चाssबद्धकङ्कणः ॥ १२२ ॥ तदोत्क्षिप्यासिताक्षोऽमुं, निद्राणं गहनेऽक्षिपत् ॥ तत्र प्रेक्ष्य विनिद्रः खं दध्यौ किमिदमित्ययम् ॥ १२३ ॥ आर्यपुत्रस्ततोऽटव्या - मेकाकी पूर्ववद्धमन् ॥ सप्तभूमीकमद्राक्षीत् प्रासादमधिभूधरम् ॥ १२४ ॥ मायेयमपि कस्यापि भाविनीत्येष भावयन् ॥ तत्समीपे गतोऽश्रौषी - कस्याश्चिद्रुदितं स्त्रियाः ॥ १२५ ॥ ततस्तत्र प्रविश्याय - मारूढः सप्तमीं भुवम् ॥ दिव्यां कनीं ददशैंकां वदन्तीमिति गद्गदम् ॥ १२६ ॥ जगत्रयजनोत्कृष्ट, कुरु वंशनभोरवे ! ॥ सनत्कुमार ! भर्त्ता त्वं, भूयाज्जन्मान्तरेऽपि मे ॥ १२७ ॥ तदाकर्ण्य ममासौ का, भवतीति विचिम्तयन् ॥ पुरोभूयार्यपुत्रस्तां, न्यग्मुखीमेवमत्रवीत् ॥ १२८ ॥ का त्वं सनत्कुमारेण, सम्बन्धस्तव कः पुनः १ ॥ मुदुः स्मरन्ती तं चैवं केन दुःखेन रोदिषि १ ॥ १२९ ॥ पृष्टानेनेति साऽमुष्मै, प्रदायासनमुत्तमम् ॥ सुस्मिता विस्मिता प्रोचे, सुधामधुरया गिरा ॥ १३० ॥ सुराष्ट्रराजः साकेत - पुरेशस्य सुतास्म्यहम् ॥ सुनन्दाहा चन्द्रयशो - देवी कुक्षिसमुद्भवा ॥ १३१ ॥ कलयित्वा कलाः सर्वा, वयो मध्यममध्यगाम् ॥ धवोस्याः कोऽनुरूपः स्या-दिति दध्यौ तदा नृपः १ ॥ १३२ ॥ आनाय्य भूपरूपाणि, ततो मेऽदर्शयन्मुदुः ॥ नारमत्तेषु मे दृष्टिः, किंशुकेषु शुकी यथा ! ॥ १३३ ॥ दूतानीतपटम्यस्तं पित्रा दर्शितमन्यदा । रूपं सनत्कुमारस्य, वीक्ष्य व्यामुहमुच्चकैः ! ॥ १३४ ॥ हियानुक्तोपि तातेन, रागोबुध्यत तत्र मे ॥ प्रच्छन्नोऽपि प्रकाशः स्या- तृणछन्नानिवत्स हि ! ॥ १३५ ॥ ततः सनत्कुमाराय पितृभ्यां कल्पितास्म्यहम् ॥ भर्त्ता तदिच्छामात्रेण, स मे न तु विवाहतः ।। १३६ ।। [ इतक्ष ] खेचरः कोऽपि हत्वा मा-मिहानैषीत्स्वकुट्टिमात् ॥ विद्याकृतेऽत्र गेहे मां, मुक्त्वा च काप्यगात्कुधीः ॥ १३७ ॥ स्मारं स्मारं कुमारं तं ततो रोदिमि सुन्दर ! ॥ बालानामचलानां च दुःखिताना हृदो बलम् ॥ १३८ ॥ आख्यत्सखा ते मा रोदी-यस्मै दत्तासि सोस्म्यइम् ॥ सानन्दाख्यत्सुनन्दाथ, दैवं जागर्त्ति देव मे ॥ १३९ ॥ तयोरालपतोरेव - मागात्तत्र क्रुषा ज्वलन् ॥ नन्दनोऽ • शनिवेगस्य, वज्रवेगः स खेचरः ॥ १४० ॥ त्वन्मित्रं च समुत्पाट्यो - दक्षिपद्वियति द्रुतम् ॥ रुदती सुदती भूमौ भूच्छिता साऽपतत्ततः ॥ १४१ ॥ मुष्टिघातेन दुष्टं तं, ततो व्यापाद्य तत्क्षणम् ॥ अक्षताङ्गस्तामुपेत्या - वासयामास ते सखा ॥ १४२ ॥ वार्त्ता प्रोच्यात्मनः सर्वा - मुदुवाह च तां मुदा ॥ अमुष्य मुख्यपत्ती सा, भाविनी भाविचक्रिणः ॥ १४३ ॥ स्वसाथ बज्रवेगस्य, नाम्ना सन्ध्यावली कनी ॥ तदा तत्राययौ भ्रातृ-वधं वीक्ष्य चुकोप च ॥ १४४॥ भावी भर्त्ता भ्रातृहन्ता तवेति ज्ञानिनो गिरम् ॥ स्मृत्वा शान्ता पतीयन्ती, सार्यपुत्रमुपासरत् ॥ १४५ ॥ अयं तामप्युपायंस्त सुनन्दानुज्ञया कृती ॥ स्वयमायान्ति पात्रं हि, स्त्रियोऽर्णवमिवापगाः ! ॥ १४६ ॥ अत्रान्तरे खेचरी द्वा-दुपेत्यामुं प्रणम्य च ॥ प्राभृतीकृत्य कवचं, स्यन्दनं चैवमूचतुः ॥ १४७ ॥ खपुत्रमरणोदन्तं ज्ञात्वा विद्याधराधिपः ॥ आयात्यशनिवेगोऽत्र, सैन्यैराच्छादयन्नभः ॥ १४८ ॥ तत आवां हरिश्चन्द्र-चन्द्रवेगौ तवान्तिके ॥ प्रहितौ चन्द्रवेगेन भानुवेगेन चात्मजौ ॥ १४९ ॥ आरोहार्करथामं त-सत्प्रेषितममुं रथम् ॥ कवचं वामुमायुंच, वज्रसन्नाहसंन्निभम् ॥ १५०॥ चन्द्रवेग मानुवेगी, सोदरौ श्रसुरौ तव ॥ महाचमूवृतौ खामिन् !, विद्धि सेवार्थमागतौ ॥ १५१ ॥ तयोरेवं प्रवदतोस्तत्र तावप्युपेयतुः ॥ खेचरेन्द्रौ चन्द्रवेग - भानुवेगौ महाबलौ ॥ १५२ ॥ तदा सन्ध्याबली विद्या - मस्ले प्रसि

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424