Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
उत्तराध्ययन
392
संतई पप्पऽणाईआ, अपजवसिआवि अ । ठिइं पडुच्च साईआ, सपजवसिआवि अ ॥७॥ सत्तेव सहस्साइं, वासाणुकोसिआ भवे । आउठिई आऊणं, अंतोमुहुत्तंजहनिआ ॥ ८८ ॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहनिया। कायठिई आऊणं, तं कायं तु अमुंचओ॥८॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढम्मि सए काए, आऊजीवाण अंतरं ॥९॥
एएसिं वण्णओ चेव,गंधओ रसफासओ । संठाणादेसओ वावि,विहाणाई सहस्ससो॥९॥ व्याख्या-अमूनि प्राग्वत् व्याख्येयानि ॥८६॥८७॥४८॥८९॥९०॥९१॥ अथ वनस्पतिकायिकामाहमूलम्-दुविहा वणप्फईजीवा, सुहुमा बायरा तहा । पज्जत्तमपजत्ता, एवमेए दुहा पुणो ॥ ९॥
घायरा जे उ पजत्ता, दुविहा ते विआहिआ।साहारणसरीरा य, पत्तेगा य तहेव य ॥१३॥ व्याख्या-अत्र ‘साहारणसरीरा यत्ति' साधारणमनन्तजीवानामप्येकं शरीरं येषां ते साधारणशरीराः, 'पचेगा पचि' प्रत्येकशरीराच प्रत्येकं भिन्नभिन्नशरीरवन्तः ॥ ९२ ॥ ९३ ॥ मूलम्-पत्तेअसरीरा उ, गहा ते पकित्तिआ । रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा॥९॥
संतई पप्पाणाईआ, अपज्जवसिआवि अ । ठिई पडुच्च साईआ, सपजवसिआवि अ ॥८॥ सत्तेव सहस्साइं, वासाणुकोसिआ भवे । आउठिई आऊणं, अंतोमुहुत्तंजहनिआ ॥ ८८ ॥ असंखकालमुक्कोसं, अंतोमुहत्तं जहनिया। कायठिई आऊणं, तं कायं तु अमुंचओ॥८९॥ अणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, आऊजीवाण अंतरं ॥९॥
एएसिं वण्णओ चेव,गंधओ रसफासओ। संठाणादेसओ वावि,विहाणाइंसहस्ससो॥११॥ व्याख्या-अमूनि प्राग्वत् व्याख्येयानि ॥८६॥८७॥८८॥८९॥९०॥९१॥ अथ वनस्पतिकायिकानाहमूलम्-दुविहा वणप्फईजीवा, सुहमा बायरा तहा। पजत्तमपजत्ता, एवमेए दुहा पुणो ॥९॥
पायरा जे उ पजत्ता, दुविहा ते विआहिआ।साहारणसरीरा य, पत्तेगा य तहेव य ॥९३॥ म्याख्या-अत्र 'साहारणसरीरा यत्ति' साधारणमनन्तजीवानामप्येकं शरीरं येषां ते साधारणशरीराः, 'पत्तेगा पत्ति' प्रत्येकशरीराश्च प्रत्येकं भिन्नभिन्नशरीरवन्तः ॥ ९२ ॥ ९३ ॥ मूलम्-पत्तेअसरीरा उ, णेगहा ते पकित्तिआ। रुक्खा गुच्छा य गुम्मा य, लया वल्ली तणा तहा॥९॥
__ अस्सकण्णी अबोधवा, सीहकण्णी तहेव य। मुसुंढी अहलिहा य, गहा एवमायओ॥ १९ ॥ न्याख्या-एते आलुकाद्या हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धाः ॥ ९६ ॥ ९७ ॥ ९८ ॥ ९९ ॥ मूलम्-एगविहमनाणत्ता, सुहुमा तत्थ विआहिआ।सुहुमा सबलोगंमि, लोगदेसे अ बायरा॥१०॥ ___ व्याख्या-सूक्ष्माणां सर्वेपामेकविधत्वं साधारणशरीरत्वात् ॥ १०॥ मूलम्-संतई पप्पाणाईआ, अपजवसिआवि अ । ठिइं पडुच्च साईआ, सपजवसिआ वि अ॥१०॥
__ दस चेव सहस्साई, वासाणुकोसिअं भवे।वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नगं ।१०२॥ व्याख्या-अत्र ज्येष्ठं आयुः प्रत्येकशरीरपर्याप्तवादरवनस्पतीनामेव, तदितरेषां तु तेषां सर्वेषामपि जघन्यमेव, एवं पूर्वोक्तयोः पृथ्वीकायाप्काययोः वक्ष्यमाणयोश्च तेजोवाय्वोः पर्याप्तवादराणामेव ज्येष्ठस्थितिर्भवतीति ध्येयम्।१०१।१०। मूलम्-अणंतकालमुक्कोसा, अंतोमुहुत्तं जहण्णगा। कायठिई पणगाणं, तं कायं तु अमुंचओ।१०३॥ ___ म्याख्या- अत्र 'पणगाणंति' पनकाना पनकोपलक्षितानां वनस्पतीनां, इह च सामान्येन वनस्पतिजीवान्निगोदान् वाश्रित्यानन्तकालमुच्यते, विशेषविवक्षायां तु प्रत्येकतरुबादरनिगोदयोरुत्कृष्टा कायस्थितिः सप्ततिकोटाको टिसागरमाना, सूक्ष्मनिगोदानां च स्पृष्टव्यवहारराशीनामसंख्येयकालमानेति ॥ १०३ ॥

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424