Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 404
________________ उत्तराध्ययन 399 व्याख्या - ग्रैवेयकेषु हि त्रीणि त्रिकानि, तत्र प्रथमत्रिकं अधस्तनत्वेन हिद्विममित्युच्यते, तत्रापि प्रथमं मैवेयकमधस्तनाधस्तनत्वेन हिद्विमहिट्टिममिति, तत्र भवा देवा हिट्टिमाहिट्टिमा इति । एवं सर्वत्रापि भावनीयम् १११, २१२, २१३ ॥ इहोत्तरार्द्धेनानुत्तरविमानानाह ॥ २१४ ॥ मूलम् - लोगस्स एगदेसम्मि ते सधे परिकित्तिआ । इत्तो कालविभागं तु, तेसिं वोच्छं चउविहं ॥ संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआवि अ ॥ २१६ ॥ साहियं सागरं इक्कं, उक्कोसेण ठिई भवे । भोमेज्जाणं जहनेणं, दसवास सहस्तिआ ॥ २१७ ॥ पलिओममेगं तु, उक्कोसेण ठिई भवे । वंतराणं जहन्नेणं, दसवास सहस्तिआ ॥ २९८ ॥ पलिओवमं तु एगं, वासलक्खेण साहिअं । पलिओ मट्टभागो, जोईसेसु जहनिआ ॥ २१९ ॥ व्याख्या - अत्र वर्षलक्षाधिकं पल्योपमं उत्कृष्टा स्थितिरिति गम्यं, इयं च चन्द्रविमानदेवानां जघन्या तु ताराविमानदेवानाम् ॥ २१५, २१६, २१७, २१८, २१९ ॥ मूलम् - दो चेव सागराई, उक्कोसेण विआहिआ । सोहम्मम्मि जहणणेणं, एगंच पलिओवमं ॥ २२० ॥ सागरा साहिआ दुन्नि, उक्कोसेण विआहिआ। ईसाणंमि जहणणेणं, साहिअं पलिओवमं ॥२२९॥ सागराणि अ सत्तेव, उक्कोसेण ठिई भवे । सणकुमारे जहणणेणं, दुर्पिण उ सागरोत्रमा २२२ साहिआ सागरा सत्त, उक्कोसेण ठिई भवे । माहिंदम्मि जहन्नेणं, साहिआ दुण्णि सागरा २२३ दस चेत्र सागराई, उक्को सेण ठिई भवे । बंभलोए जहन्नेणं, सत्त उ सागरोवमा ॥ २२४ ॥ चउदस उसागराई, उक्कोसेण ठिई भवे । लंतगंभि जहन्नेणं, दस उ सागरोवमा ॥ २२५ ॥ सत्तरस सागराई, उक्कोसेण ठिई भवे । महासुक्के जहणणेणं, चउद्दस सागरोवमा ॥ २२६ ॥ अट्ठारस सागराई, उक्कोसेण ठिई भवे । सहस्सारे जहण्णेणं, सत्तरस सागरोवमा ॥ २२७ ॥ सागरा अउणवीसं तु, उक्को सेण ठिई भवे । आणयम्मि जहणणेणं, अट्टारस सागरोवमा ॥२२८॥ व तु सागराई, उक्कोसेण ठिई भवे । पाणयम्मि जहणणेणं, सागरा अडणवीसई ॥ २२९ ॥ सागरा इक्कीसं तु, उक्कोसेण ठिई भवे । आरणम्मि जहणणेणं, वीसई सागरोवमा ॥ २३० ॥ बावीस सागराई, उक्कोसेण ठिई भवे । अच्चुअम्मि जहणेणं, सागरा इक्कीसई ॥ २३९ ॥ व्याख्या - [ स्पष्टाः ] ॥ २२०, २२१, २२२, २२३, २२४, २२५, २२६, २२७, २२८, २२९, २३०, २३१॥ मूलम् — तेवीस सागराई, उक्कोसेण ठिई भवे । पढमंमि जहण्णेणं, बावीस सागरोवमा ॥ २३२ ॥ । चवीस सागराई, उक्कोसेण ठिई भवे । बिईअंभि जहणणेणं, तेवीसं सागरोवमा ॥२३३॥ पणवीस सागराई, उक्कोसेण ठिई भवे । तइअंमि जहन्नेणं, चउवीसं सागरोवमा ॥ २३४ ॥ छवीस सागराई, उक्कोसेण ठिई भने । चउत्थंमि जहणणेणं, सागरा पणवीसई ॥ २३५ ॥ सागरा सत्तवीसं तु, उक्कोसेण ठिई भवे । पंचमम्मि जहणणेणं, सागरा उ छवीसई ॥२३६॥ सागरा अडवीसं तु, उक्कोसेण ठिई भवे । छहंमि जहन्नेणं, सागरा सत्तवीसई ॥ २३७ ॥ सागरा अउणतीसं तु, उक्कोसेण ठिई भवे । सत्तमम्मि जहन्नेणं, सागरा अडवी सई ॥ २३८॥ तसं तु सागराई, उक्कोसेण ठिई भवे । अट्ठमम्मि जहणणेणं, सागरा अउणती सई ॥ २३९ ॥ सागरा इकतीसं तु, उक्कोसेण ठिई भवे । नवमम्मि जहण्णेणं, तीसई सागरोवमा ॥ २४०॥ व्याख्या - अत्र सर्वत्र 'ग्रैवेयके' इति शेषः ॥ २३२, २३३, २३४, २३५, २३६, २३७, २३८, २३९, २४० ॥ मूलम् — तेत्तीस सागराई, उक्कोसेण ठिई भवे । चउसुं पि विजयाईसु, जहन्ना इकतीसई ॥ २४१ ॥ अजहण्णमणुक्कोसं, तित्तीसं सागरोवमा । महाविमाणे सबट्ठे, ठिई एसा विआहिआ ॥२४२॥ जा चैव य आऊठई, देवाणं तु विआहिआ। सा तेसिं कायठिई, जहण्णुक्कोसिआ भवे ॥ २४३ ॥

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424