Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 399
________________ 394 उत्तराध्ययन अणंतकालमुक्कोस, अंतोमुहुत्तं जहन्नयं । विजदंमि सए काए, वाउजीवाण अंतरं ॥१२४॥ एएसिं वण्णओ चेव,गंधओ रसफासओ । संठाणादेसओ वावि,विहाणाई सहस्ससो १२५ उदारत्रसानाहमूलम्-उराला य तसा जे उ, चउहा ते पकित्तिआ। बेइंदिअ तेइंदिअ, चउरो पंचिंदिआ चेव ॥१२६॥ व्याख्या-अत्र 'चउरोत्ति' चतुरिन्द्रियाः ॥ १२६ ॥ हीन्द्रियानाहमूलम्-बेइंदिआ उजे जीवा, दुविहा ते पकित्तिआ । पजत्तमपज्जत्ता, तेसिं भेए सुणेह मे ॥१२॥ किमिणो मंगला चेव, अलसा माइवाहया।वासीमुआ सीप्पिआ, संखा संखणया तहा॥१२८॥ पलोगाणुलयाचेव, तहेव य वराडगा । जलूगा जालगा चेव, चंदणा य तहेव य ॥ १२९ ॥ व्याख्या-अत्र क्रमयोऽशुच्यादिजाताः, मातृवाहका ये काठशकलानि समोभयाग्रतया सम्बन्धन्ति, वास्थाका. रमुखा वासीमुखाः, 'सिप्पीअत्ति' शुक्तयः, शङ्खनका लघुशङ्खाः, चन्दनका अक्षाः, शेवास्तु केचित्प्रसिद्धाः केचित्तु यथासम्प्रदायं वाच्याः इति ॥ १२७ ॥ १२८ ॥ १२९ ॥ १ "सोमंगला" इति पाठो 'घ' संज्ञकपुस्तके । मूलम्-बेइंदिआ एएऽणेगहा एवमायओ । लोएगदेसे ते सबे, न सवस्थ विआहिआ ॥ १३०॥ संतई पप्पऽणाईआ, अपजवसिआ वि ।ठिई पडुच्च साईआ, सपज्जवसिआ वि अ ॥१३॥ वासाई पारसेव उ, उक्कोसेण विआहिआ।बेइंदिअआउठिई, अंतोमुहुत्तं जहन्निआ ॥१३२॥ संखेज्जकालमुक्कोसा, अंतोमुहुत्तं जहन्निआ। बेइंदिअकायठिई, तं कायं तु अमुंचओ॥१३३॥ अणंतकालमुक्कोस, अंतोमुहत्तं जहएणयं । बेइंदिआण जीवाणं, अंतरेअं विआहि॥१३॥ 'एएर्सि'-इत्यादि प्राग्वत् ॥ १३५ ॥ त्रीन्द्रियानाहमूलम् तेइंदिआ उ जे जीवा, दुविहा ते पकित्तिआ। पजत्तमपजत्ता, तेसिं भेए सुणेह मे ॥१३६ ॥ कुंथू पिपीलि उइंसा, उक्कलुद्देहिआ तहा । तणहारकट्टहारा, मालुगा पत्तहारगा ॥१३७ ॥ कप्पासहिमिजा य, तिंदुगा तउसमिंजगा। सदावरी अ गुम्मी अ, बोधवा इंदकाइआ ॥१३८॥ इंदगोवगमाइआऽणेगहा एवमायओ। लोएगदेसे ते सवे, न सवत्थ विआहिआ ॥ १३९॥ व्याख्या-इह कुन्थुप्रमुखाः केचित्प्रतीताः, गुल्मी शतपदी, केचित्तु यथासम्प्रदायं ज्ञेयाः ॥ १३९ ॥ मूलम् -संतई पप्पऽणाईआ, अपज्जवसिआवि अ। ठिई पडुच्च साईआ, सपज्जवसिआवि अ ॥१४॥ एगणपण्णहोरता, उक्कोसेण विआहिआ। तेइंदिअआउठिई, अंतोमुहुत्तं जहपिणआ ॥१४१॥ संखेजकालमुक्कोसा, अंतोमुहुत्तं जहन्निआ। तेइंदिअकायठिई, तं कायं तु अमुंचओ ॥१४॥ अणंतकालमुक्कोस, अंतोमुडुत्तं जहन्नगं । तेइंदिअजीवाणं, अंतरे विआहि ॥ १४३ ॥ 'एएर्सि' इत्यादिप्राग्वत्-॥१४४ ॥ चतुरिन्द्रियानाहमूलम्-चउरिंदिआ उजे जीवा, दुविहा ते पकित्तिआ। पजत्तमपजत्ता, तेसिं भेए सुणेह मे ॥४५॥ अंधिआ पोत्तिआचेव,मच्छिआ मसगा तहा । भमरे कीडपयंगे अ,ढिंकुणे कुंकुणे तहा ॥१४६॥ कुकुडे सिंगिरीडी अ, नंदावते अविच्छिए। डोले भिगिरीडी अ, विरिलीअच्छिवेधए ॥१४७॥ अच्छिले माहए अच्छिरोडए विचित्ते चित्तपत्तए।ओहिंजलिआ जलकारिअ नीआ तंबगावि ॥ म्याख्या-एतेष्वपि केपि प्रतीताः केचिनु यथासम्प्रदायं तत्तद्देशप्रसिद्ध्या वा वाच्याः॥१४५, १४६, १४७, १४८ ॥

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424