Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
उसराध्ययन
395 मूलम्-चतुरिदिआ एएऽणेगहा एवमायओ । लोगस्स एगदेसमि, ते सवे परिकित्तिआ ॥१४९॥
संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआविअ ॥१५०॥ छञ्चेव यमासाऊ, उक्कोसेण विआहिआ। चउरिंदिअआऊठिई, अंतोमुहुत्तं जहण्णिआ ।१५१॥ संखेजकालमुक्कोस, अंतोमुहुत्तं जहन्नगं । चउरिदियकायठिई, तं कायं तु अमुचओ।१५२॥ अणंतकालमुक्कोस, अंतोमुहुतं जहन्नगं। चउरिदिआण जीवाणं, अंतरे विआहि ।१५३॥
एएसिं वण्णओ चेव, गंधओ रसफासओ।संठाणादेसओवावि, विहाणाई सहस्ससो।१५४। पञ्चेन्द्रियानाहमूलम्-पंचिंदिआउजे जीवा,चउबिहा ते विआहिआ नेरइआ तिरिक्खा य,मणुआ देवा य आहिआ॥
नैरयिकानाहमूलम्-नेरईआ सत्तविहा, पुढवीसु सत्तसु भवे।रयणाभसकराभा, वालुआभा य आहिआ ॥१५६॥
पंकामा धूमाभा, तमा तमतमा तहा । इति नेरइआ एते, सत्तहा परिकित्तिआ ॥१५७॥ व्याख्या-नैरयिकाः सप्तविधाः किमिति १ यतस्ते पृथ्वीपु सप्तसु भवेयुः ततस्तछेदास्तेषां सप्तविधत्वमिति मावः ।काः पुनस्ता इत्याह-रयणाभत्ति' रत्नानां रत्नकाण्डस्थितानां भवनपतिभवनस्थानां च आमा प्रमा यत्र सा रखामा १ एवं सर्वत्र शर्करा लघुपाषाणखण्डरूपातदामा २ वालुकामा ३ पङ्कामा ४ धूमामा तत्र धूमाभावेऽपि तत्तुल्यपुद्गलपरिणामसम्भवात् ५ 'तमत्ति' तमःप्रभा तमोरूपा ६ तमस्तमःप्रभा महातमोरूपा ७॥१५७॥ मूलम्-लोगस्स एगदेसम्मि,ते सधे उ विआहिआ। इत्तो कालविभागं तु,तेसिं वोच्छं चउविहं १५८
व्याख्या-लोकैकदेशे अधोलोकरूपे ॥ १५८ ॥ मूलम्-संतई पप्पऽणाइआ, अपज्जवसिआवि अ। ठिई पडुच्च साईआ, सपजवसिआवि अ ॥१५९॥
सागरोवममेगं तु, उक्कोसेण विआहिआ। पढमाए जहण्णणं, दसवाससहस्सिआ ॥१६॥ व्याख्या-अत्र सर्वत्रापि स्थितिरिति शेषः ॥१६॥ मूलम्-तिण्णेव सागराऊ, उक्कोसेण विआहिआ। दोच्चाए जहण्णेणं, एगं तु सागरोवमं ॥ १६१ ॥
सत्तेव सागराऊ, उकोसेण विआहिआ । तइआए जहन्नेणं, तिपणेव उ सागरोवमा ॥१६२॥ दस सागरोवमाऊ, उक्कोसेण विआहिआ ।चउत्थीए जहन्नेणं, सत्तेव उ सागरोवमा ।१६३॥ सत्तरस सागराऊ, उक्कोसेण विआहिआ।पंचमाए जहन्नेणं, दस चेव उ सागरोवमा ।१६४॥ बावीस सागराऊ, उक्कोसेण विआहिआ। छट्ठीए जहन्नेणं, सत्तरस सागरोवमा ॥ १६५ ॥ तेत्तीस सागराऊ, उक्कोसेण विआहिआ। सत्तमाए जहन्नेणं, बावीसं सागरोवमा ॥१६६ ॥
जा चेव उआऊठिई,नेरईआणं विआहिआ।सा तेसिं कायठिई,जहण्णुकोसिआ भवे ॥१६७॥ व्याख्या-या चैव आयुःस्थिति रयिकाणां व्याख्याता सा तेषां कायस्थितिर्जघन्योत्कृष्टा च भवेत् , तेषां हि तत उद्वत्तानां गर्भजतिर्यग्मनुष्येष्वेवोत्पाद इति ॥ १६१, १६२, १६३, १६४, १६५, १६६, १६७ ॥ मूलम्-अणंतकालमुक्कोस, अंतोमुहुत्तं जहण्णगं । विजढंमि सए काए, नेरइआणं तु अंतरं ॥१६॥ __ व्याख्या-अत्रान्तर्मुहर्त्त जघन्यान्तरं, यदा कोऽपि नरकादुनृत्य गर्भजपर्याप्तमत्स्येषुत्पद्यान्तर्मुहूर्त्तायुः प्रपूर्य क्लिष्टाध्यवसायवशात् पुनर्नरके एवोत्पद्यते तदा लभ्यत इति भावनीयम् ॥ १६८ ॥ मूलम्-एएसिं वण्णओ चेव,गंधओरसफासओ।संठाणादेसओ वावि,विहाणाई सहस्ससो ॥१६९॥
तिरच आहमूलम्-पंचिंदिअतिरिक्खा उ,दुविहा ते विआहिआ। समुच्छिमतिरिक्खा य,गम्भवकंतिआ तहा १७०

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424