Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
उत्तराध्ययन
396 व्याख्या-अत्र संमूछिमतिर्यञ्चो मनोहीनाः संमूर्छनजन्मानः, गर्ने व्युत्क्रान्तिरुत्पत्तिर्येषां ते गर्मव्युत्क्रान्तिका गर्भजा इत्यर्थः ॥ १७० ॥ मूलम्-दुविहावि ते भवे तिविहा,जलयरा थलयरा तहा।खहयरा य बोधवा,तेसिं भेए सुणेह मे १७१॥ ___ व्याख्या-द्विविधा अपि ते संमूर्छिमा गर्भजाश्चेत्यर्थः भवेयुत्रिविधाः, जलचराः स्थलचराः खचराश्च ॥१७१॥ जलचरानाहमूलम्-मच्छा य कच्छभाथ, गाहाय मगरा तहा। सुसुमारा य बोधवा, पंचहा जलचराहिआ ॥१७२॥
व्याख्या-गाहत्ति' पाहाः जलचरविशेषास्तन्तव इति प्रसिद्धाः, सुंसुमारा मकरविशेषा एव ॥ १७२ ॥ मूलम्-लोएगदेसे ते सके, न सवत्थ विआहिआ। एत्तो कालविभागं तु, तेर्सि वोच्छं चउविहं ।१७३।
संतई पप्पऽणाईआ, अपजवसिआवि अ। ठिइं पडुच्च साईआ, सपज्जवसिआवि अ ॥१७॥
एगा य पुवकोडी उ,उक्कोसेण विआहिआ।आउठिई जलयराणं,अंतोमुहुत्तं जहण्णिआ१७५॥ ध्याख्या-इह स्थितिः संमूछिमानां गर्भजानां च तुल्यैव ॥ १७५ ॥ मूलम्-पुवकोडिपुडुत्तं तु, उक्कोसेण विआहिआ। कायठिई जलयराणं. अंतोमुहत्तं जहन्नयं ॥१७६॥ ___ व्याख्या-पूर्वकोटीपृथक्त्वं हिप्रभृत्यानवभ्यः, तत इहाष्ट पूर्वकोटयः कायस्थितिर्जलचराणां, इयती चैषां कायस्थितिरित्थं स्यात् , पञ्चेन्द्रियतिर्यग्नृणां उत्कृष्टतोऽप्यष्टैव निरन्तरा भवा भवन्ति तदायुर्मीलने च एतावत्य एव पूर्वकोट्यः स्युन चैतेषु युगलिनः स्युर्येनोक्तविरोधः स्वादिति ॥ १७६ ॥ मूलम्-अणंतकालमुक्कोस, अंतोमुहुत्तं जहन्नगं । विजदमि सए काए, जलयराणं तु अंतरं ॥१७७॥
स्थलचरानाहमूलम्-चउप्पया य परिसप्पा, दुविहा थलयरा भवे। चउप्पया चउविहा, ते मे कित्तयओसुण ॥१७८॥
एगखुरा दुखुरा चेव, गंडीपय सणप्पया । हयमाई गोणमाई, गयमाई सीहमाइणो ॥१७९॥ व्याख्या-एकखुरा हयादयः, द्विखुरा गवादयः, गण्डी पनकर्णिका तद्वदृत्ततया पदा येषां ते गण्डीपदा गजादयः, 'सणप्पयत्ति' सनखपदाः सिंहादयः, हयमाई-इत्यादि व्याख्यातमेव ॥ १७९ ॥ परिसर्पानाहमलम-भओरपरिसप्पा उ.परिसप्पा दाविहा भवे।गोहाई अहिमाई अ. एकेकाऽणेगहा भवे ॥१०॥
न्याख्या--'भुओरपरिसम्पत्ति' परिसर्पशब्दस्योभयत्र योगात् भुजाभ्यां परिसर्पन्तीति भुजपरिसर्पाः गोधादयः । उरसा परिसर्पन्तीति उरःपरिसर्पाः सर्पादयः । ते च एकैकाः प्रत्येकमनेकविधा भवेयुः गोधेरकनकुलादिभेदैर्गो. नसादिभेदैश्च ॥१८॥ मूलम्-लोएगदेसे ते सवे, न सवत्थ विआहिआ । एत्तो कालविभागं तु,तेसिं वोच्छं चउविह।१८१ ___ संतई पप्पणाईआ, अपज्जवसिआवि अ । ठिई पडुच्च साईआ, सपज्जवसिआवि अ॥१८॥
पलिओवमा उ तिणि उ, उक्कोसेण विआहिआ।आउठिई थलयराणं, अंतोमुहत्तं जहण्णिआ व्याख्या-अत्र चायं विशेषो गर्भजभुजोरःपरिसर्पयोरुत्कृष्टमायुः पूर्वकोटिः, संमूछिमयोस्तु तयोः क्रमात् द्वाचत्वारिंशत्रयःपञ्चाशच्च वर्षसहस्राः । संमूर्छजस्थलचराणां तु चतुरशीतिर्वर्षसहस्रा इति ॥ १८३॥ मूलम-पलिओवभाइं तिणि उ, उक्कोसेण विआहिआ। पुवकोडीपुहुत्तेणं,अंतोमुहुत्तं जहनिआ ।१८४॥
व्याख्या-अत्र पल्योपमत्रयमायुर्युगलिचतुष्पदतिरश्चां तद्भवानन्तरं धन पुनस्तेष्वेवोत्पादः, ततः पूर्व तु उत्कर्षतोऽपि तेषु पूर्वकोटिमानायुषः सप्त भवा भवन्तीति पूर्वकोटिपृथक्त्वाधिकपल्यत्रयमाना तेषां काय स्थितिः ॥१८४॥ मूलम्-कायठिई थलयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोसं, अंतोमुहुनं जहन्नगं ॥१८५॥
विजदंमि सए काए,थलयराणं तु अंतरं। चम्मे उलोमपक्खीअ,तइआ समुग्गपक्खी ॥१८॥
विततपक्खी अबोधवा,पक्खिणो उचउबिहा। लोएगदेसे ते सवे,न सवत्थ विआहिआ॥१८७ घ्याख्या-अत्र पूर्वार्द्धन स्थलचराणामन्तरद्वारं समाप्योत्तरार्द्धन खचरानाह-'चम्मे उत्ति' प्रक्रमाचर्मपक्षिण

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424