Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
393
उत्ताध्ययन भूलम्-असंखकालमुक्कोस, अंतोमुहुत्तं जहन्नगं । विजढम्मि सए काए, पणगजीवाण अंतरं ॥१०॥ __ व्याख्या-इह हि कश्चिद्वनस्पतिभ्यो निर्गत्य पृथ्व्यादिषु प्रान्त्वा भूयस्तत्रासंख्यकालादेवोत्पद्यते, वनस्पति विना सर्वेषामपि कायस्थितेरसंख्येयत्वादत एवोत्कृष्टमप्यन्तरमसंख्यकालमानमेवोक्तम् ॥ १०४॥
'एएसिं षण्णओ चेव' इत्यादि प्राग्वत् ॥१.५॥प्रकृतमुपसंहरनुत्तरग्रन्थसम्बन्धमाह॥ मूलम्-इच्चेते थावरा तिविहा, समासेण विआहिआ। एत्तो उ तसे तिविहे, वोच्छामि अणुपुबसो
व्याख्या-इत्येतेऽनन्तरोकाः स्थावरात्रिविधाः समासेन संक्षेपेण न्याख्याता, मतः स्पावरविमक्तेरनन्तरं तु पुननसास्त्रिविधान् वक्ष्यामि आनुपूज्येति सूत्रपञ्चदशकायः ॥ १०६ ॥ मूलम्-तेउ वाऊ अ बोधना, उराला य तसा तहा। इच्चेते तसा तिविहा, तेसिं भेए सुणेह मे१०७ ___ व्याख्या-तेजोयोगातेजांसि अनयो वायवध बोधन्याः, उदारा एकेन्द्रियापेक्षया प्रायः स्थूला द्विन्द्रियाचा इत्यर्थः, चः समुचये, प्रसास्तथा तेनागमोक्तप्रकारेण इत्येते प्रस्सन्तीति चलन्तीति प्रसाखिविधाः । तत्र तेजोवायूनां स्थावरनामकर्मोदयेऽपि गत्यपेक्षया प्रसत्वं, द्वीन्द्रियादीनां च प्रसनामकर्मोदयवतां धितोऽपि प्रसत्वं, तेषां भेदान् शृणुत मे कुर्वत इति शेषः ॥ १०७ ॥ तत्र तेजोजीवानाह
१ एएसि वण्णओ चेव, गंधो रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ १०५॥ मूलम् -दुविहा तेउ जीवा उ, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणो ॥ १०८॥ बायरा जे उ पजत्ता, गहा ते पकित्तिआ। अंगारे मुम्मुरे अगणी, अच्ची जाला तहेव य ॥१०९॥
व्याख्या-अत्राङ्गारो धूमज्वालाहीनो दह्यगानेन्धनात्मको भाखरस्वरूपः, मुर्मुरो भस्ममिश्रामिकणरूपः, अमिरुक्तभेदातिरिक्तो वह्निः, अर्चिर्मूलप्रतिबद्वामिशिखा, ज्वाला छिन्नमूला सैव ॥ १०८ ॥ १०९॥ मूलम्-उक्का विजुअ बोधवा, णेगहा एवमाइओ। एगविहमनाणत्ता, सुहुमा ते विआहिआ।११०॥
व्याख्या--अत्रोल्का विद्युच्च नभसि समुत्पन्नोऽमिः ॥ ११॥ मूलम्-सुहुमा सबलोगम्मि, लोगदेसे अबायरा। एत्तो कालविभागं तु, तेसिंवोच्छं चउविहं ॥१११॥
संतइं पप्पऽणाईआ, अपजवसिआवि आठिइं पडुच्च साईआ, सपज्जवसिआवि अ ॥१२॥ तिपणेव अहोरत्ता, उक्कोसेण विआहिआ। आउठिई तेऊणं, अंतोमुहुत्वं जहनिआ ॥११३॥ असंखकालमुकोसा, अंतोमुहुत्तं जहन्नगा। कायठिई तेऊणं, तं कार्य तु अमुंचओ ॥११॥ अणंतकालमुक्कोस, अंतोमुहत्तं जहन्नगं । विजढंमि सए काए, तेऊजीवाण अंतरं ॥११५॥ एपसिं वण्णओ चेव, गंधओ रसफासओ।संठाणादेसओ वावि, विहाणाई सहस्ससो॥११६॥
वायुजीवानाहमूलम्-दुविहा वाउजीवा उ, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेएं दुहा पुणो ॥ ११७ ॥
बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिआ। उक्कलिआ मंडलिआ, घण गुंजा सुद्धवाया य ११८ व्याख्या-'पंचहत्ति' पञ्चधेत्युपलक्षणं, अत्रैवास्याऽनेकधेत्यभिधानात् । उत्कलिका वाता ये स्थित्वा २ वान्ति, मण्डलिका वाता वातोलीरूपाः, धनवाता रलप्रमाद्याधाराः, गुजावाता ये गुअन्तो वान्ति, शुद्धवाताः सहजवाता मन्दानिलादयः॥ ११८॥ मूलम्-संवदृगवाए अ, णेगहा एवमायओ। एगविहमनाणत्ता, सुहमा ते विआहिआ ॥ ११९ ॥
व्याख्या-संवर्तकवाता ये बहिः स्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ॥ ११९ ॥ मूलम्-सुहुमा सबलोगंमि, लोगदेसे अ बायरा। एत्तो कालविभागं तु, तेसिं वोच्छं चउविहं॥१२०॥
संतई पप्पऽणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपजवसिआवि अ ॥१२१॥ तिण्णेव सहस्साइं, वासाणुकोसिआ भवे । आऊठिई आऊणं, अंतोमुहुत्तं जहन्निआ॥१२२॥ असंखकालमुक्कोसा, अंतोमुहुत्तं जहनिया। कायठिई वाऊणं, तं कार्य तु अमुंचओ॥१२३॥

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424