Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 396
________________ 391 उत्तराध्ययन च वट्टा पत् ५ लवणं समुद्रलवणादि ६ ऊपः क्षारमृत्तिका ७ अर्यंस्तांत्रऍकसीसकरूप्यसुवर्णानि प्रतीतानि, वजं हीरकः १४ ॥ ७३ ॥ मूलम्-हरिआले हिं}लए,मनोसिला सासँगंजणवाले। अब्भपॅडलब्भालुअ,वायरकाए मणिविहाणा व्याख्या--हरितालादयः प्रतीताः, सासको धातुविशेषः, अञ्जनं, प्रवालं विद्रुमं, अभ्रपटलमभकं, अभ्रवालुका अभ्रपटलमिश्रा वालुका । बादरकाये पादरपृथ्वीकायेऽमी भेदाः । 'मणिविहाणत्ति' चस्य गम्यत्वान्मणिविधानानि च मणिभेदाः ॥ ७४ ॥ मणिभेदानाहमूलम्-गोमेजए अरुअंगे, अंके फलिहें अ लोहिअॅक्खे अ । मरगय--मसॉरगल्ले, मुअमोअंग इंदनीले अ॥७५॥ चंदणं गेस्य हंसँगब्भ पुलैए 'सोगंधिए अ बोधवे । चंदप्पेभ वे लिए, जलेंकते सूरकते अ॥७६ ॥ व्याख्या-इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेदकादयश्च कचित्कयश्चित्कस्यचिदन्तर्भावाचतुर्दशेत्यमी मीलिताः षट्त्रिंशद्भवन्तीति सूत्रनवकार्थः ॥ ७६ ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथ्वीकायिकानाहमूलम्-एते खरपुढवीए, भेआ छत्तीसमाहिआ। एगविहमनाणत्ता, सुहमा तत्थ विआहिआ॥७७॥ व्याख्या-'एगविहंति' सूत्रत्वादेकविधाः, किमित्येवंविधाः १ यतोऽनानात्वा अभेदाः सूक्ष्माः तत्र पृथ्वीजीवेषु व्याख्याताः ॥ ७७ ॥ पृथ्वीकायानेव क्षेत्रत आहमूलम्-सुहुमाय सबलोगंमि, लोगदेसे अ बायरा। एत्तो कालविभागंतु, तेसि वोच्छं चउविहं ॥७८॥ व्याख्या-सूक्ष्माः सर्वलोके, लोकदेशे च रत्नप्रभापृथिव्यादी बादराः। शेषं स्पष्टम् ॥ ७८ ॥ मूलम्-संतई पप्पऽणाईआ, अपजवसिआवि अ। ठिइं पडुच्च साईआ, सपजवसिआ वि अ ॥७९॥ ___ व्याख्या–सन्ततिं प्रवाहं प्राप्य आश्रित्य अनादिका अपर्यवसिता अपि च पृथ्वीकायिकानां प्रयाहतः कदाप्यसम्भवाभावात् , स्थिति भयस्थितिकायस्थितिरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ ७९ ॥ मूलम्-बावीस सहस्साइं, वासाणुकोसिआ भवे । आउठिई पुढवीणं, अंतोमुहुत्तं जहन्नगं ॥ ८०॥ - असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नगा । कायठिई पुढवीणं, तं कार्य तु अमुंचओ ॥१॥ व्याख्या असंख्यकालमसंख्येयलोकाकाशप्रदेशप्रमाणोत्सर्पिण्यवसर्पिणीरूपं 'उक्कोसंति' उत्कृष्टा, अन्तर्मुहुन जघन्यका कायस्थितिः पृथिवीनां पृथिवीकायजीवानां, तं पृथ्वीरूपं कायं 'अमुंचओत्ति' अमुञ्चतां मृत्वा मृत्वा तत्रैवोत्पद्यमानानाम् ॥ ८॥ ८१॥ कालान्तर्गतमेवान्तरमाहमूलम्-अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं। विजढम्मि सए काए, पुढवीजीवाण अंतरं ॥२॥ व्याख्या-अनन्तकालमसंख्येयपुद्गलपरावर्तरूपं उत्कृष्टं, अन्तर्मुहूर्त जघन्यकं 'विजदंमित्ति' त्यक्ते खके खकीये काये पृथिवीकाये जीवानां अन्तरं । कोऽर्थो जघन्यत उत्कर्षतश्च यथोक्तं कालं पृथीवीजीवोऽन्यकायेषु भ्रान्त्वा पुनः पृथ्विकाये उत्पद्यते इति ॥ ८२ ॥ एतानेव भावत आहमूलम्-एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ८३ __ व्याख्या स्पष्टं, नवरं-विधानानि भेदाः सहस्रश इति अतिबहुतरत्वख्यापनार्थमिति सूत्रसप्तकार्थः ॥ ८३ ॥ भप्कायिकानाहमूलम्-दुविहा आउजीवा उ, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणो ॥ ८४ ॥ बायरा जे उ पजत्ता, पंचहा ते पकित्तिआ। सुद्धोदए अ उस्से, हरतणू महिआवि अ ८५ व्याख्या-अढोटक जलदजलं 'उस्सेत्ति' अर्वश्यायः शरदादिषु प्राभातिकः सूक्ष्मवर्षों हरतनः प्रातः स्निग्धपृथ्वीभवस्तृणाग्रजलबिन्दुः, महिका गर्भमासेषु सूक्ष्मवर्षो 'धूमर' इति प्रतीता, हिं में प्रसिद्धम् ॥ ८४ ॥ ८५ ॥ मूलम्-एगविहमनाणत्ता,सुहुमा तत्थ विआहिआ। सुहुमा सबलोगम्मि,लोगदेसे अ बायरा ॥८६॥

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424