________________
391 उत्तराध्ययन च वट्टा पत् ५ लवणं समुद्रलवणादि ६ ऊपः क्षारमृत्तिका ७ अर्यंस्तांत्रऍकसीसकरूप्यसुवर्णानि प्रतीतानि, वजं हीरकः १४ ॥ ७३ ॥ मूलम्-हरिआले हिं}लए,मनोसिला सासँगंजणवाले। अब्भपॅडलब्भालुअ,वायरकाए मणिविहाणा
व्याख्या--हरितालादयः प्रतीताः, सासको धातुविशेषः, अञ्जनं, प्रवालं विद्रुमं, अभ्रपटलमभकं, अभ्रवालुका अभ्रपटलमिश्रा वालुका । बादरकाये पादरपृथ्वीकायेऽमी भेदाः । 'मणिविहाणत्ति' चस्य गम्यत्वान्मणिविधानानि च मणिभेदाः ॥ ७४ ॥ मणिभेदानाहमूलम्-गोमेजए अरुअंगे, अंके फलिहें अ लोहिअॅक्खे अ । मरगय--मसॉरगल्ले, मुअमोअंग
इंदनीले अ॥७५॥ चंदणं गेस्य हंसँगब्भ पुलैए 'सोगंधिए अ बोधवे । चंदप्पेभ
वे लिए, जलेंकते सूरकते अ॥७६ ॥ व्याख्या-इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेदकादयश्च कचित्कयश्चित्कस्यचिदन्तर्भावाचतुर्दशेत्यमी मीलिताः षट्त्रिंशद्भवन्तीति सूत्रनवकार्थः ॥ ७६ ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथ्वीकायिकानाहमूलम्-एते खरपुढवीए, भेआ छत्तीसमाहिआ। एगविहमनाणत्ता, सुहमा तत्थ विआहिआ॥७७॥
व्याख्या-'एगविहंति' सूत्रत्वादेकविधाः, किमित्येवंविधाः १ यतोऽनानात्वा अभेदाः सूक्ष्माः तत्र पृथ्वीजीवेषु व्याख्याताः ॥ ७७ ॥ पृथ्वीकायानेव क्षेत्रत आहमूलम्-सुहुमाय सबलोगंमि, लोगदेसे अ बायरा। एत्तो कालविभागंतु, तेसि वोच्छं चउविहं ॥७८॥
व्याख्या-सूक्ष्माः सर्वलोके, लोकदेशे च रत्नप्रभापृथिव्यादी बादराः। शेषं स्पष्टम् ॥ ७८ ॥ मूलम्-संतई पप्पऽणाईआ, अपजवसिआवि अ। ठिइं पडुच्च साईआ, सपजवसिआ वि अ ॥७९॥ ___ व्याख्या–सन्ततिं प्रवाहं प्राप्य आश्रित्य अनादिका अपर्यवसिता अपि च पृथ्वीकायिकानां प्रयाहतः कदाप्यसम्भवाभावात् , स्थिति भयस्थितिकायस्थितिरूपां प्रतीत्य सादिकाः सपर्यवसिता अपि च ॥ ७९ ॥ मूलम्-बावीस सहस्साइं, वासाणुकोसिआ भवे । आउठिई पुढवीणं, अंतोमुहुत्तं जहन्नगं ॥ ८०॥
- असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नगा । कायठिई पुढवीणं, तं कार्य तु अमुंचओ ॥१॥ व्याख्या असंख्यकालमसंख्येयलोकाकाशप्रदेशप्रमाणोत्सर्पिण्यवसर्पिणीरूपं 'उक्कोसंति' उत्कृष्टा, अन्तर्मुहुन जघन्यका कायस्थितिः पृथिवीनां पृथिवीकायजीवानां, तं पृथ्वीरूपं कायं 'अमुंचओत्ति' अमुञ्चतां मृत्वा मृत्वा तत्रैवोत्पद्यमानानाम् ॥ ८॥ ८१॥ कालान्तर्गतमेवान्तरमाहमूलम्-अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं। विजढम्मि सए काए, पुढवीजीवाण अंतरं ॥२॥
व्याख्या-अनन्तकालमसंख्येयपुद्गलपरावर्तरूपं उत्कृष्टं, अन्तर्मुहूर्त जघन्यकं 'विजदंमित्ति' त्यक्ते खके खकीये काये पृथिवीकाये जीवानां अन्तरं । कोऽर्थो जघन्यत उत्कर्षतश्च यथोक्तं कालं पृथीवीजीवोऽन्यकायेषु भ्रान्त्वा पुनः पृथ्विकाये उत्पद्यते इति ॥ ८२ ॥ एतानेव भावत आहमूलम्-एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ८३ __ व्याख्या स्पष्टं, नवरं-विधानानि भेदाः सहस्रश इति अतिबहुतरत्वख्यापनार्थमिति सूत्रसप्तकार्थः ॥ ८३ ॥ भप्कायिकानाहमूलम्-दुविहा आउजीवा उ, सुहुमा बायरा तहा । पजत्तमपजत्ता, एवमेए दुहा पुणो ॥ ८४ ॥
बायरा जे उ पजत्ता, पंचहा ते पकित्तिआ। सुद्धोदए अ उस्से, हरतणू महिआवि अ ८५ व्याख्या-अढोटक जलदजलं 'उस्सेत्ति' अर्वश्यायः शरदादिषु प्राभातिकः सूक्ष्मवर्षों हरतनः प्रातः स्निग्धपृथ्वीभवस्तृणाग्रजलबिन्दुः, महिका गर्भमासेषु सूक्ष्मवर्षो 'धूमर' इति प्रतीता, हिं में प्रसिद्धम् ॥ ८४ ॥ ८५ ॥ मूलम्-एगविहमनाणत्ता,सुहुमा तत्थ विआहिआ। सुहुमा सबलोगम्मि,लोगदेसे अ बायरा ॥८६॥