Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 246
________________ 241 उत्तराध्ययन चतुरो वृषान् ॥ ४४७ ॥ तद्विषाणो तैनीरैः, रुपयामास स प्रभुम् ॥ गन्धमाल्य विभूषाभिः पूजयित्वाऽस्तवीच तम् ॥४४८॥ अथादायजिनं शक्रो - ऽचिरादेव्यन्तिकेऽमुचत् ॥ द्रागवखापिनीमई - त्प्रतिरूपं जहार च ॥४४९ ॥ विनोदाम विभोरूर्द्ध, न्यस्य श्रीदामगण्डकम् ॥ उच्छीर्षके न्यधाद्वज्री, क्षीम कुण्डलयामले ||४५० ॥ जिने जिनजनन्यां च यो दुर्यास्यति दुर्मतिः ॥ तन्मौलिः सप्तधा भावी, आर्जकस्येव मअरी ! ॥ ४५१ ॥ इत्युद्घोष्य सुरैरिन्द्रः, स्वर्णरलादिवर्षणम् ॥ श्रीदेन कारयित्वा च द्वीपे नन्दीश्वरे ययौ ॥ ४५२ ॥ [ युग्मम् ] तत्र शाश्वतचैत्येषु, शक्रोऽन्येऽपि च बासवाः ॥ अष्टाहिकोत्सवं कृत्वा, स्थानं निजनिजं ययुः ॥ ४५३ ॥ वर्धापितोऽथ दासीभि - भूपतिः पुत्रजन्मना ॥ ताभ्यो दत्त्वा भूरि दानं, प्राज्यं चक्रे महोत्सवम् ॥ ४५४ ॥ गर्भस्थेऽस्मिन् सुते शान्ति- रशिवानामभूद्भुवि ॥ इति क्षितिपतिः शान्ति - रिति तस्याभिधां व्यधात् ॥ ४५५ ॥ निहितं हरिणाङ्गुष्टे, पिवन् पीयूपमन्वहम् ॥ अद्वैतरूपतेजः श्री - ववृधेऽथ जगत्पतिः ॥ ४५६ ॥ पश्यतोरालिङ्गतोच, मौलावाजिघतोश्च तम् ॥ पित्रोः सुखमभूद्रा - मनयोरिव निस्तुलम् ।। ४५७ ॥ निशम्य मन्मनालापां - स्तस्येष्टान् घुसदामपि ॥ पितरौ पीतपीयूषा - विवात्यर्थम तुष्यताम् ॥ ४५८ ॥ भूपगेहाङ्गणं खामी, क्रमचङ्क्रमणैः क्रमात् ॥ अलञ्चकार चटुलैः, कल्पद्रुरिवजङ्गमः ॥ ४५९ ॥ शिशुभूतैः समं देवै - श्वलचूलाञ्चलो विभुः ॥ पांशुलीलां व्यधाद्रम्यां शैशवे शोभते सदः ॥ ४६० ॥ क्रमाच स्वत १ चलोsस्थिरः चूलाया मस्तकमध्यशिखाया अञ्चलः प्रान्तभागो यस्य स तथा ॥ पुर्योगा - यौवनं भूपयन्विभुः ॥ चत्वारिंशद्धनुस्तुंगो, विश्वं विश्वममोदयत् ! ॥ ४६१ ॥ पित्रोराज्ञेत्युपायंस्त जिनो राजाङ्गजास्ततः ॥ यशोमत्यादिका धन्यं - मन्यास्तादृग्धवासितः ॥ ४६२ ॥ यातेष्वन्दसहस्रेषु, जन्मतः पञ्चविंशतौ ॥ राजा राज्ये न्यस्य शान्ति, निजं कार्यमसाधयत् ॥ ४६३ ॥ जिनोऽपि बुभुजे भोगान्, पुरन्ध्रीभिः सहोत्तमान् ॥ कर्मभोगफलं श्व- मेवापैति निकाचितम् ॥ ४६४ ॥ जीवो दृढरथस्याथ, सर्वार्थादन्यदा च्युतः ॥ आगाद्यशोमतीकुक्षौ खमे चक्रं प्रदर्शयन् ॥ ४६५ ॥ पृष्टस्तयाऽथ खन्नार्थ, जगादेति जगत्पतिः ॥ तव देवी सुतो भावी, जङ्गमं विश्वमण्डनम् ॥ ४६६ ॥ पूर्णे च समये पुत्रं, सुपुवे सा सुलक्षणम् ॥ खामिखनानुसारात्तं चक्रे चक्रायुधाभिधम् ॥ ४६७ ॥ क्रमेण वर्द्धमानोऽथ, सोपि यौवनमासदत् ॥ वह्नीनृपतिपुत्रीश्च पर्यणैषीत् स्वयंवराः ॥ ४६८ ॥ नृपत्वेऽपि सहस्रेषु, शरदां पञ्चविंशतौ । गतेषु शस्त्रशालायां चक्रं प्रादुरभूत् प्रभोः ॥ ४६९ ॥ चक्रपूजां कारयित्वा ततस्तदनुगो विभुः ॥ लीलया साधयामास, पट्खण्डमपि भारतम् ॥ ४७० ॥ द्वात्रिंशता सहस्रैर्भू-भुजां सेवितपत्कजः ॥ कृतारिशान्तिः श्रीशान्ति - र्हस्तिनापुरमाययौ ॥ ४७१ ॥ ततो देवैर्नृदेवैश्व खामिनो द्वादशाब्दिकः ॥ चक्रे चक्रित्वाभिषेको, मोदयन् जगतीजनम् ॥ ४७२ ॥ अथान्तः पुरकान्ताव - चक्रवर्त्तिश्रियं प्रभुः ॥ भुआनो व्यत्यगादन्द-सहसान्पञ्चविंशतिम् ॥ ४७३ ॥ तीर्थ प्रवर्त्तयेत्युक्तो, लोकान्तिकसुरैरथ ॥ निर्निदानं ददौ दान - माब्दिकं जगदीश्वरः ॥ ४७४ ॥ राज्ये चक्रायुधं न्यस्य, सर्वार्थी शिविकां श्रितः ॥ सुरासुरनराधीश - कृतनिष्क्रमणोत्सवः ॥ ४७५ ॥ गत्वा सहस्राम्रवणे, याप्ययानादवातरत् ॥ समं राज्ञां सहस्रेण, प्रावाजीच जिनेश्वरः ॥ ४७६ ॥ [ युग्मम् ] लेमे मनःपर्ययाहूं, तुर्यज्ञानं प्रभुस्तदा । विजहार च भूपीठे ऽप्रतिबद्धः समीरवत् ॥ ४७७ ॥ वर्षान्ते च पुनः प्राप्तः सहस्रात्रवर्ण विभुः ॥ शुक्लध्यानं श्रितः प्राप, केवलज्ञानमुज्वलम् ॥ ४७८ ॥ तत आसनकम्पेन, तत्राऽऽयाताः सुरासुराः ॥ चक्रुः समवसरणं, प्राकारत्रयमञ्जलम् ॥ ४७९ ॥ पूर्वद्वारेण तत्राथ, प्रविश्य भुवनप्रभुः ॥ धर्ममाख्यातुमारेमे, सिंहासनस्थितः ॥ ४८० ॥ तदा च व्यन्तरैः खामि- प्रतिमास्त्रिदिशं कृताः ॥ प्रभुप्रभावात्तदनु-रूपरूपत्वमासदन् पूर्व॥ ४८१ ॥ उद्यानपालकाः सद्य-स्ततो गत्वा न्यवेदयन् ॥ खामिनः केवलोत्पत्तिं, चक्रायुधमहीभुजे ॥४८२ ॥ ततस्तेभ्यः प्रीतिदानं दत्वा सोत्यर्थमुत्सुकः ॥ गत्वा नत्वा जिनं स्तुत्वा ऽश्रौषीद्धर्मं समाहितः ॥ ४८३ ॥ देशनान्ते जिनं नत्वा, प्रोवाचेति महीपतिः । दिष्ट्या दृष्टोऽसि नाथ ! त्वं, कारुण्यामृतसागरः ॥ ४८४ ॥ अस्माच्छलान्विषो भीत-भीतं मां भवराक्षसात् ॥ दीक्षारक्षाप्रदानेनाऽनुगृहाण द्रुतं विभो ! ॥४८५ ॥ स्वामिनाऽनुमतः सोऽथ, राज्यं न्यस्याङ्गजे निजे ॥ पंचत्रिंशन्नृपयुतः, प्रात्राजीज्जिनसन्निधौ ॥ ४८६ ॥ तांश्च पत्रिंशतं शान्ति-नाथो गणधरान् व्यधात् ॥ त्रिपद्या अनुसारेण, द्वादशाङ्गीविधायिनः ॥ ४८७ ॥ नरा नार्यश्च बहवोऽपरेऽपि प्रात्रजंस्तदा ॥ श्राद्धाः केप्यभश्चेति, तीर्थ तीर्थङ्करोऽकरोत् ॥ ४८८ ॥ ध्वंसयन् दुर्मतध्वान्तं, भव्यात्नानि प्रबोधयन् ॥ व्योद्धि भाखानिय १ समवायाङ्गाभिप्रायेण श्रीशान्तिनाथस्य नवतिर्गणधरा दृश्यन्ते, पत्रिंशयावश्यकादिबहुब्रन्धाभिप्रायेण, तदत्र तस्वं केवलिनो विदन्तीति ध्येयम् ॥

Loading...

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424