Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
379
मूलम् — मुहुत्तद्धं तु जहन्ना, तिष्णुदही पलिअमसं खभागमन्भहिआ । उक्कोसा होइ ठिई, नायवा काउलेसाए ॥ ३६ ॥ व्याख्या - इयं स्थितिर्वालुकाप्रभोपरितनप्रस्तटे तावदायुष्केषु नारकेषु द्रष्टव्या ॥ ३६ ॥ मूलम् — मुहुत्तद्धं तु जहन्ना, दुण्णुदही पलिअमसंखभागमव्भहिआ । उक्कोसा होइ ठिई, नायवा तेउलेसाए ॥ ३७ ॥
उतराध्ययन
व्याख्या - इयमीशान कल्पे ज्ञेया ॥ ३७ ॥
मूलम् — मुहुत्तद्धं तु जहन्ना, दस होंती सागरा मुहुत्तहिआ। उक्कोसा होइ ठिई, नायवा पम्हलेसाए ३८ व्याख्या - इयं ब्रह्मलोकस्वर्गे च वोध्या ॥ ३८ ॥
मूलम् - मुहुत्तद्धं तु जहन्ना, तेत्तीसं सागरा मुहुत्तहिआ । उक्कोसा होइ ठिई, नायवा सुकलेसाए ॥३९॥ व्याख्या - एषा अनुत्तरविमानेषु मन्तव्येति सूत्रपट्कार्थः ॥ ३९ ॥ प्रकृतमुपसंहरन्नुत्तरग्रन्थसम्बन्धमाहमूलम् - एसा खलु लेसाणं, ओहेण ठिई उ वण्णिआ होई । चउवि गई एत्तो, लेसाण ठिइं तु वोच्छामि ॥ ४० ॥ व्याख्या- 'ओहेणंति' ओघेन सामान्येन ॥ ४० ॥ प्रतिज्ञातमाहमूलम् - दसवास सहरसाई, काऊए ठिई जहन्निआ होई । तिण्णुदही पलिओम - असंखभागं च उक्कोसा ॥ ४१ ॥
व्याख्या – दशवर्षसहस्राणि कापोतायाः स्थितिर्जघन्यका भवति, त्रय उदधयः सागरोपमाणि 'पलियमसंखभागं चत्ति' पल्योपमासंख्येयभागवोत्कृष्टा । इयं च जघन्या रत्नप्रभायामुपरितनप्रस्तटनारकाणामेतावत्स्थितीनां उत्कृष्टा च वालुकाप्रभायामेतावत्स्थितिकनारकाणां प्रथमप्रस्तट एवेति भावनीयम् ॥ ४१ ॥
मूलम् - तिष्णुदही पलिअम संखभागो उ जहण्ण नीलठिई । दस उदही पलिओम - असंखभागं च उक्कोसा ॥ ४२ ॥ व्याख्या - नीलाया जघन्या स्थितिर्वालुकाप्रभायां, उत्कृष्टा धूमप्रभायां प्रथमप्रस्तटे ॥ ४२ ॥ मूलम् - दस उदही पलिअमसंख-भागं जहन्निआ होई । तेत्तीससागराई, उक्कोसा होई किण्हाए ॥ ४३॥
व्याख्या— कृष्णाया जघन्या धूमप्रभायामितरा तु तमस्तमायां, किञ्चेह नारकाणामुत्तरत्र च देवादीनां द्रव्यलेश्यास्थितिरेव चिन्त्यते, तद्भावलेश्यानां तु परिवर्त्तमानत्वेनान्यथापि स्थितेः सम्भवात् । यदुक्तं - " देवाण नारयाण य, दबलेसा भवंति एआओ । भावपरावत्तीए, सुरणेरइआण छलेसा" ॥ ४३ ॥
मूलम् - एसा नेरइआणं, लेसाण ठिई उ वण्णिआ होई । तेण परं वोच्छामि, तिरिअमणुस्साण देवाणं ॥ व्याख्या - ' तेण परंति' ततः परम् ॥ ४४ ॥
मूलम् — अंतोमुहुत्तमद्धं, लेसाण ठिई जहिं जहिं जा उ । तिरिआण नराणं वा, वजित्ता केवलं लेसं ॥४५॥
व्याख्या—‘अंतोमुहुत्तमर्द्धति' अन्तर्मुहूर्त्ताद्धां अन्तर्मुहूर्त्तकालं लेश्यानां स्थितिर्जघन्योत्कृष्टा चेति शेषः, कासामित्याह - 'जहिं जहिं ति' यत्र यत्र पृथिव्यादौ संमूच्छिममनुष्यादौ वा याः कृष्णाद्याः तुः पूर्वौ, तिरश्चां नराणां वा मध्ये सम्भवन्ति तासामित्यध्याहारः । लेश्याश्च पृथिव्यपवनस्पतिष्वाद्याश्चतस्रः, तेजोवायुविकलसंमूच्छिमेष्वाद्यास्तिस्रः, शेषेषु षट् । ततश्च सर्वासामप्यासां तिर्यग्मनुष्येषु अन्तर्मुहूर्त्तमानैव स्थितिः प्राप्तेत्याह-वर्जयित्वा केवल शुद्धां लेश्यां शुक्ललेश्यामित्यर्थः ॥ ४५ ॥ अस्या एव स्थितिमाह
मूलम् - मुहुत्तद्धं तु जहन्ना, उक्कोसा होइ पुबकोडी उ । नवहिं वरिसेहिं ऊणा, नायहा सुक्कलेसाए ॥ ४६ ॥
व्याख्या — इह यद्यपि कश्चिदष्टवार्षिकः पूर्वकोट्यायुर्व्रतपरिणाममाप्नोति तथापि नैतावद्वयःस्थस्य वर्षपर्यायादर्वाक् शुक्ललेश्यायाः सम्भव इति नवभिर्वर्षैरूना पूर्वकोटिरुच्यते ॥ ४६ ॥

Page Navigation
1 ... 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424