Book Title: Uttaradhyayan Sutra
Author(s): Bhavvijay Gani
Publisher: Divya Darshan Trust
View full book text
________________
380
उत्तराध्ययन
मूलम् - एसा तिरिअनराणं, लेसाण ठिई उ वण्णिआ होई । तेण परं वोच्छामि, लेसाण ठिई उ देवागं ॥
व्याख्या - स्पष्टम् ॥ ४७ ॥
मूलम् -- दसवाससहस्साई, किण्हाए ठिई जहण्णिआ होई । पलिअम संखिज्जइमो, उक्कोसो होइ किण्हाए ॥ ४८ ॥
व्याख्या – 'पलिअमसंखिज्जइमोत्ति' पल्योपमासंख्येयतमः प्रस्तावाद्भागः, इयं च द्विधापि कृष्णायाः स्थितिरेताबदायुषां भवन पतिव्यन्तराणामेव द्रष्टव्या । इत्थं नीलकापोतयोरपि ॥ ४८ ॥
मूलम् - जा किण्हाइ ठिई खलु, उक्कोसा सा उ समयमभहिआ । जहणं नीलाए, पलिअमसंखेज्ज उक्कोसा ॥ ४९ ॥
व्याख्या—या कृष्णायाः स्थितिः खलुर्वाक्यालङ्कारे उत्कृष्टा पल्यासंख्येयभागरूपा 'सा उत्ति' सैव समयाभ्यधिका जघन्येन नीलायाः, 'पलिअमसंखेजत्ति' पल्योपमासंख्येयभाग उत्कृष्टा, बृहत्तरश्चायं भागः पूर्वस्मादवसेयः ४९ मूलम् -जा नीलाए ठिई खलु, उक्कोसा उ समयमम्भहिआ ।
जहन्नेणं काऊए, पलिअमसंखं च उक्कोसा ॥ ५० ॥
व्याख्या - इहापि पूर्वस्मात्पल्योपमासंख्य भागाद् वृहत्तमो भागो ज्ञेयः, शेषं प्राग्वत् ॥ ५० ॥ एवं निकायद्वयभाविनीमाद्य लेश्यात्रयस्थितिं दर्शयित्वा समस्तनिकायभाविनीं तेजोलेश्यास्थितिमभिधातुमाहमूलम् — तेण परं वोच्छामि, तेऊलेसा जहा सुरगणाणं । भवणवइवाणमंतर - जोइसवेमाणिआणं च५१
व्याख्या- ' तेणत्ति' ततः परं प्रवक्ष्यामि तेजोलेश्यां यथेति येन प्रकारेण सुरगणानां स्थात्तथेति शेषः, केषामित्याह-भवनपतिवानमन्तरज्योतिष्कवैमानिकानां चः पूर्त्तो ॥ ५१ ॥ प्रतिज्ञातमाह
मूलम् -- पलिओवमं जहन्ना, उक्कोसा सागरा उ दुण्णहिआ । पलिअमसंखिज्जेणं, होइ तिभागेण तेऊए
व्याख्या - पल्योपमं जघन्या, उत्कृष्टा द्वे सागरोपमे अधिके, केनेत्याह- पल्योपमासंख्येयेन भागेन भवति तैजस्याः स्थितिः, इयं चास्याः स्थितिर्वैमानिकानेवाश्रित्यावसेया, तत्र जघन्या सौधर्मे उत्कृष्टा चेशाने । उपलक्षणं चैतत् शेषनिकायतेजोलेश्यास्थितेः, तत्र भवनपतिव्यन्तराणां दशवर्षसहस्राणि जघन्या, उत्कृष्टा तु व्यन्तराणां पल्यं, भवनपतीनां साधिकं सागरं, ज्योतिषां जघन्या पल्याष्टभागः, उत्कृष्टा वर्षलक्षाधिकं पल्यमिति ॥ ५२ ॥ मूलम् - दसवास सहरसाईं, तेऊइ ठिई जहन्निआ होइ । दुण्णुदही पलिओम - असंखभागं च उक्कोसा
व्याख्या - अत्र सूत्रे देवसम्बन्धितैजस्याः स्थितिः सामान्येनोक्ता, इह च दशवर्षसहस्राणि जघन्याऽस्याः स्थिति - रुच्यते, प्रक्रमानुरूप्येण तु योत्कृष्टा कापोतायाः स्थितिः सैवास्याः समयाधिका जघन्या प्राप्नोति, तदत्र तत्त्वं दो वदन्तीति ॥ ५३ ॥ पद्मायाः स्थितिमाह
मूलम् - जा तेऊए ठिई खलु, , उक्कोसा सा उ समयमन्भहिआ । जहण्णेणं पम्हाए, दस उ मुहुत्ताहिआई उक्कोसा ॥ ५४ ॥
व्याख्या – अत्र 'सा उत्ति' सैव 'दस उत्ति' दशैव देवप्रस्तावात्सागरोपमाणि 'मुहुत्ताहिआईति' पूर्वोत्तरभवसत्कान्तर्मुहर्त्ताधिकानि, इयं च जघन्या सनत्कुमारे, उत्कृष्टा वह्मलोके । आह-यदीहान्तर्मुहूर्त्तमधिकमुच्यते तदा पूर्वत्रापि किं न तदधिकमुक्तं ? उच्यते - देवभवलेश्याया एव तत्र विवक्षितत्वात्, प्रतिज्ञातं हि 'तेण परं वोच्छामि, लेसाण टिई उ देवाणंति' एवं सतीहान्तर्मुहूर्त्ताधिकत्वं विरुध्यते, नैयं, अत्र हि पूर्वोत्तरभवलेश्यापि " अंतोमुद्दत्तंमि गए, अंतमुत्तंमिसेस चेवत्ति" वचनाद्देवभवसम्बधिन्येवेति प्रदर्शनार्थमित्थमुक्तमिति न विरोध इति भावनी - यम् ॥ ५४ ॥ शुक्लायाः स्थितिमाह
मूलम् - जा पन्हाई ठिई खलु, उक्कोसा सा उ समयमन्भहिआ । जहणेण सुक्काए, तित्तीसमुहुत्तमब्भहिआ ॥ ५५ ॥

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424